SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 603 // / साध्वर्थ क्षीरादिस्थापनं स्थापना भण्यते 5 / प्रकरणस्य साध्वर्थमुत्सर्पणमवसर्पणं वा प्राभृतिका 6 / साधूनुद्दिश्य श्रुतस्कन्धः 2 गवाक्षादिप्रकाशकरणं बहिर्वा प्रकाशे आहारस्य व्यवस्थापनं प्रादुष्करणं 7 / द्रव्यादिविनिमयेन स्वीकृतं क्रीतं 8 / साध्वर्थं / | चूलिका-१ प्रथममध्ययनं यदन्यस्मादुच्छिन्नकं गृह्यते तत्पामिचंति 9 / यच्छाल्योदनादि कोद्रवादिना प्रातिवेशिकगृहे परिवर्त्य ददाति तत्परिवर्तित पिण्डैषणा, 10 / यगृहादेः साधुवसतिमानीय ददाति तदाहृतं 11 / गोमयाद्युपलिप्तं भाजनमुद्भिद्य यद् ददाति तदुद्भिन्नं 12 / मालाद्य- अष्टमोद्देशकः वस्थितं निश्रेण्यादिनाऽवतार्य ददाति तन्मालाहृतं 13 / भृत्यादेराच्छिद्य यद्दीयते तदाच्छेद्यं 14 / सामान्य श्रेणीभक्तकाद्येकस्य / सूत्रम् 267-268 ददतोऽनिसृष्टं 15 / स्वार्थमधिश्रयणादौ कृते पश्चात्तन्दुलादिप्रसृत्यादिप्रक्षेपादध्यवपूरकः 16 / तदेवमन्यतमेनापि दोषेण | पानकविधिः दुष्टं न प्रतिगृह्णीयादिति // 266 // पुनरपि भक्तपानविशेषमधिकृत्याह से भिक्खू वा० 2 जाव पविढे समाणे आगंतारेसु वा आरामागारेसु वा गाहावईगिहेसु वा परियावसहेसु वा अन्नगंधाणि वा पाणगंधाणि वा सुरभिगंधाणि वा आघाय 2 से तत्थ आसायपडियाए मुच्छिए गिद्धे गढिए अज्झोववन्ने अहो गंधो 2 नोगंधमाघाइज्जा ॥सूत्रम् 267 // आगंतारेसु व त्ति पत्तनाद्बहिर्गृहेषु, तेषु ह्यागत्यागत्य पथिकादयस्तिष्ठन्तीति, तथाऽऽरामगृहेषु वा गृहपतिगृहेषु वा पर्यावसथेषु इति भिक्षुकादिमठेषु वा, इत्येवमादिष्वन्नपानगन्धान सुरभीनाघ्रायाघ्राय स भिक्षुस्तेष्वास्वादनप्रतिज्ञया मूर्छितो गृद्धो ग्रथितोऽध्युपपन्न: सन्नहो! गन्धः अहो! गन्ध इत्येवमादरवान् न गन्धं जिब्रेदिति // 267 // पुनरप्याहारमधिकृत्याह // 603 // से भिक्खूवा 2 जाव से जं० सालुयं वा बिरालियंवा सासवनालियं वा अन्नयरं वा तहप्पगारं आमगं असत्थपरिणयं अफासु०॥ १॥से भिक्खू वा० से जं पुण० पिप्पलिं वा पिप्पलचुण्णं वा मिरियं वा मिरियचुण्णं वा सिंगबेरं वा सिंगबेरचुण्णं वा अन्नयरं वा
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy