SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 602 // वालगेण वा आविलियाण परिवीलियाण परिसावियाण आहट्टदलइजा तहप्पगारं पाणगजायं अफा० लाभे संते नो पडिगाहिज्जा श्रुतस्कन्धः२ ॥सूत्रम् 266 // चूलिका-१ प्रथममध्ययन स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत्पुनरेवंभूतं पानकजातं जानीयात्, तद्यथा- अंबपाणगं वे त्यादि सुगमम्, नवरं मुद्दिया | पिण्डैषणा, द्राक्षा कोलानि-बदराणि, एतेषु च पानकेषु द्राक्षाबदराम्बिलिकादिकतिचित्पानकानि तत्क्षणमेव संमद्य क्रियन्ते अपराणि / अष्टमोद्देशकः त्वाम्राम्राटकादिपानकानि द्विवादिदिनसन्धानेन विधीयन्त इत्येवंभूतं पानकजातं तथाप्रकारमन्यदपि सास्थिकं सहास्थिना सूत्रम् 266 पानकविधि: कुलकेन यद्वर्त्तते, तथा सह कणुकेन- त्वगाद्यवयवेन यद्वर्त्तते, तथा बीजेन सह यद्वर्त्तते, अस्थिबीजयोश्चामलकादौ प्रतीतो विशेषः, तदेवंभूतं पानकजातं असंयतः गृहस्थो भिक्षुमुद्दिश्य- साध्वर्थं द्राक्षादिकमामध् पुनर्वंशत्वग्निष्पादितच्छब्बकेन वा, तथा दूस- वस्त्रं तेन वा, तथा वालगेणं ति गवादिवालधिवालनिष्पन्नचालनकेन सुघरिकागृहकेन वा इत्यादिनोपकरणेनास्थ्याद्यपनयनार्थं सकृदापीड्य, पुनः पुनः परिपीड्य तथा परिस्राव्य निर्गाल्याहृत्य च साधुसमीपं दद्यादिति, एवंप्रकार पानकजातमुद्गमदोषदुष्टं सत्यपि लाभेन प्रतिगृह्णीयात्, ते चामी उद्गमदोषा: आहाकम्मु 1 देसिअ 2 पूतीकम्मे 3 अमीसजाए अ 4 / ठवणा 5 पाहुडियाए 6 पाओअर 7 कीय 8 पामिच्चे 9 // 1 // परियट्टिए 10 अभिहडे 11 उब्भिन्ने 12 मालोहडे 13 इअ। अच्छेज्जे 14 अणिसढे 15 अज्झोअरए 16 असोलसमे // 2 // साध्वर्थं यत्सचित्तमचित्तीक्रियते अचित्तं वा यत्पच्यते तदाधाकर्म१। तथाऽऽत्मार्थं यत्पूर्वसिद्धमेव लड्डुकचूर्णकादि साधूनुद्दिश्य पुनरपि सन्तप्तगुडादिना संस्क्रियते तदुद्देशिकं सामान्येन, विशेषतो // 602 // विशेषसूत्रादवगन्तव्यमिति 2 / यदाधाकर्माद्यवयवसम्मिश्रं तत्पूतिकर्म 3 / संयतासंयताद्यर्थमादेरारभ्याहारपरिपाको मिश्र ॐ त्वाम्राम्बाडकादि (मु०)।
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy