________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 601 // श्रुतस्कन्धः 2 चूलिका-१ प्रथममध्ययन पिण्डैषणा, अष्टमोद्देशकः सूत्रम् 266 पानकविधिः भिक्खुपडियाए उदउल्लेण वा ससिणिद्धेण वा सकसाएण वा मत्तेण वा सीओदगेण वा संभोइत्ता आहट्ट दलइजा, तहप्पगारं पाणगजायं अफासुयं० एयंखलु सामग्गियं०॥ सूत्रम् 265 // पिण्डैषणायां सप्तमः // 2-1-1-7 // स भिक्षुर्यदि पुनरेवं जानीयात् तत्पानकं सचित्तेष्वव्यवहितेषु पृथिवीकायादिषु तथा मर्कटकादिसन्तानके वाऽन्यतो भाजनादुद्द्त्योद्वृत्य निक्षिप्त व्यवस्थापितं स्यात्, यदिवा स एव असंयत: गृहस्थ: भिक्षुप्रतिज्ञया भिक्षुमुद्दिश्य उदकाइँण गलद्विन्दुना सस्निग्धेन गलदुदकबिन्दुना सकषायेण सचित्तपृथिव्याद्यवयवगुण्डितेन मात्रेण भाजनेन शीतोदकेन वा संभोएत्ता मिश्रयित्वाऽऽहृत्य दद्यात्, तथाप्रकारं पानकजातमप्रासुकमनेषणीयमिति मत्वा न परिगृह्णीयात् एतत्तस्य भिक्षोभिक्षुण्या वा सामग्र्यं समग्रो भिक्षुभाव इति // 265 // सप्तमोद्देशकः समाप्तः // 2-1-1-7 // ॥प्रथमाध्ययने अष्टमोद्देशकः॥ उक्तः सप्तमोद्देशकः, साम्प्रतमष्टमः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके पानकविचारः कृतः, इहापि तद्गतमेव विशेषमधिकृत्याह सेभिक्खूवा २जाव पविढे समाणेसेजंपुण पाणगजायजाणिज्जा, तंजहा-अंबपाणगंवा 10 अंबाडगपाणगंवा 11 कविट्ठपाण गं१२ माउलिंगपा०१३ मुद्दियापा०१४ दालिमपा०१५खजूरपा०१६ नालियेरपा०१७ करीरपा०१८ कोलपा० 19 आमलपा० 20 चिंचापा० 22 अन्नयरं वा तहप्पगारं पाणगजातं सअट्ठियं सकणुयं सबीयगं अस्संजए भिक्खूपडियाए छब्बेण वा दूसेण वा O०गुण्ठितेन (मु०)। // 601 //