________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 600 // पुवामेव आलोइज्जा-आउसोत्ति वा! भइणित्ति वा! दाहिसि मे इत्तो अन्नयरं पाणगजायं?,से सेवं वयंतस्स परोवइज्जा-आउसंतो श्रुतस्कन्ध:२ समणा! तुमचेवेयं पाणगजायं पडिग्गहेण वा उस्सिंचिया णं उयत्तियाणं गिण्हाहि, तहप्पगारं पाणगजायं सयं वा गिहिजा परो वा चूलिका-१ प्रथममध्ययन से दिजा, फासुर्य लाभे संते पडिगाहिज्जा / / 3 // सूत्रम् 264 // पिण्डैषणा, स भिक्षुर्गृहपतिकुलं पानकार्थं प्रविष्टः सन् यत्पुनरेवं जानीयात् तद्यथा- उस्सेइमं वे ति पिष्टोत्स्वेदनार्थमुदकं 1 संसेइमं वे ति सप्तमोद्देशक: सूत्रम् 265 तिलधावनोदकम्, यदिवाऽरणिकादिसंस्विन्नधावनोदकं 2, तत्र प्रथमद्वितीयोदके प्रासुके एव, तृतीयचतुर्थे तु मिश्रे, संयमात्मदातृकालान्तरेण परिणते भवतः, चाउलोदयं ति तन्दुलधावनोदकं 3, अत्र च त्रयोऽनादेशास्तद्यथा-बुद्दविगमोवा१भाजनलग्न विराधना बिन्दुशोषो वा 2 तन्दुलपाकोवा 3, आदेशस्त्वयं- उदकस्वच्छीभावस्तदेवमाधुदकं अनाम्लं स्वस्वादादचलितं अव्युत्क्रान्तमपरिणतमविध्वस्तमप्रासुकं यावन्न प्रतिगृह्णीयादिति // एतद्विपरीतं तु ग्राह्यमित्याह- अहेत्यादि सुगमम् / पुन: पानकाधिकार एव विशेषार्थमाह-स भिक्षुर्गृहपतिकुलं प्रविष्टो यत्पुनः पानकजातमेवं जानीयात्, तद्यथा- तिलोदकं तिलै: केनचित्प्रकारेण: प्रासुकीकृतमुदकं 4, एवं तुषैर्यवैर्वा 5-6, तथा आचाम्लं अवश्यानं 7, सौवीरं आरनालं 8 शुद्धविकटं प्रासुकमुदकं 9, अन्यद्वा तथाप्रकारं द्राक्षापानकादि पानकजातं पानीयसामान्यं पूर्वमेव अवलोकयेत् पश्येत्, तच्च दृष्ट्वा तं गृहस्थं अमुक! इति / वा भगिनि! इति वेत्यामन्त्र्यैवं ब्रूयाद्-यथा दास्यसि मे किश्चित्पानकजातं?, स परस्तं भिक्षुमेवं वदन्तमेवं ब्रूयाद्- यथा आयुष्मन्! श्रमण! त्वमेवेदं पानकजातं स्वकीयेन पतद्हेण टोप्परिकया कटाहकेन वोत्सिच्यापवृत्त्य वा पानकभाण्डकं गृहाण, स एवमभ्यनुज्ञात: स्वयं गृह्णीयात् परो वा तस्मै दद्यात्, तदेवं लाभे सति प्रतिगृह्णीयादिति // 264 // किञ्च से भिक्खू वा० जाव से जं पुण पाणगं जाणिज्जा-अणंतरहियाए पुढवीए जाव संताणए उद्धृट्ट 2 निक्खित्ते सिया, असंजए // 600 /