SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्रीआचारानं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 597 // विराधना से भिक्खू वा० जाव से ज० असणं वा 4 मट्टियाउलित्तं तहप्पगारं असणं वा 4 लाभे सं०॥१॥ केवली०, अस्संजए भि० श्रुतस्कन्धः२ मट्टिओलितं असणं वा० उब्भिंदमाणं पुढविकायं समारंभिज्जा तह तेउवाउवणस्सइतसकायं समारंभिज्जा,पुणरवि उल्लिंपमाणे चूलिका-१ प्रथममध्ययन पच्छाकम्म करिज्जा ॥२॥अह भिक्खूणं पुव्वो० जंतहप्पगारं मट्टिओलित्तं असणं वा लाभे०॥३॥से भिक्खू० से ज० असणं वा पिण्डैषणा, ४पुढविकायपइट्ठियंतहप्पगारं असणंवा० अफासुयं०॥४॥से भिक्खू० ज० असणंवा 4 आउकायपइट्ठियंचेव, एवं अगणिकाय- सप्तमोद्देशकः सूत्रम् 261 पइट्ठियं लाभे०॥५॥ केवली० अस्संज० भि० अगणिं उस्सक्किय निस्सक्किय ओहरिय आहट्ट दलइज्जा अह भिक्खूणं० जाव नो संयमात्मदातृपडि०॥६॥सूत्रम् 261 // स भिक्षुर्गृहपतिकुलं प्रविष्टःसन् यदि पुनरेवं जानीयात्, तद्यथा-पिठरकादौ मृत्तिकयाऽवलिप्तमाहारं तथाप्रकार मित्यवलिप्तं केनचित्परिज्ञाय पश्चात्कर्मभयाच्चतुर्विधमप्याहारं लाभे सति न प्रतिगृह्णीयात्, किमिति?, यत: केवली ब्रूयात्कर्मादानमेतदिति, तदेव दर्शयति- असंयत: गृहस्थो भिक्षुप्रतिज्ञया मृत्तिकोपलिप्तमशनादिकं- अशनादिभाजनं तच्चोद्भिन्दन् पृथिवीकार्यसमारभेत, स एव केवल्याह, तथा तेजोवायुवनस्पतित्रसकायं समारभेत, दत्ते सत्युत्तरकालं पुनरपि शेषरक्षार्थं तद्धाजनमवलिम्पन् / पश्चात्कर्म कुर्यात्, अथ भिक्षूणांपूर्वोपदिष्टा एषा प्रतिज्ञा एष हेतुरेतत्कारणमयमुपदेश: यत्तथाप्रकारं मृत्तिकोपलिप्तमशनादिजातं लाभे सति नो प्रतिगृह्णीयादिति // सभिक्षुर्गृहपतिकुलं प्रविष्टः सन् यदि पुनरेवंभूतमशनादि जानीयात्, तद्यथा-सचित्तपृथिवीकायप्रतिष्ठितं पृथ्वीकायोपरिव्यवस्थितमाहारं विज्ञाय पृथिवीकायसट्टनादिभयाल्लाभेसत्यप्रासुकमनेषणीयं च ज्ञात्वा न प्रतिगृह्णीयादिति // एवमप्कायप्रतिष्ठितमग्निकायप्रतिष्ठितं लाभे सति न प्रतिगृह्णीयाद्, यत: केवली ब्रूयादादानमेतदिति / तदेव दर्शयति- असंयतो भिक्षुप्रतिज्ञयाऽग्निकायमुल्मुकादिना ओसक्किय त्ति प्रज्वाल्य(निषिच्य), तथा ओहरियत्ति /
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy