SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ विराधना श्रीआचाराङ्गं कायंसि इंदियजालं लूसिज्ज वा पाणाणि वा 4 अभिहणिज्ज वा वित्तासिज्ज वा लेसिज्ज वा संघसिज्ज वा संघट्टिज वा परियाविज वा श्रुतस्कन्धः२ नियुक्ति- किलामिज वा ठाणाओ ठाणं संकामिज वा, तं तहप्पगारं मालोहडं असणं वा 4 लाभे संते नो पडिगाहिज्जा ॥३॥से भिक्खूवा चूलिका-१ श्रीशीला० प्रथममध्ययन वृत्तियुतम् 2 जाव समाणे से ज० असणं वा 4 कुट्ठियाओ वा कोलेज्जाउ वा अस्संजए भिक्खुपडियाए उक्कुन्जिय अवउज्जिय ओहरिय आहट्ट पिण्डैषणा, श्रुतस्कन्धः२8 दलइजा, तहप्पगारं असणं वा 4 लाभे संते नो पडिगाहिजा // 4 // सूत्रम् 260 // सप्तमोद्देशकः // 596 // स भिक्षुर्भिक्षार्थं प्रविष्टः सन् यदि पुनरेवं चतुर्विधमप्याहारं जानीयात्, तद्यथा- स्कन्धे अर्द्धप्राकारे स्तम्भेवाशैलदारुमयादौ, सूत्रम् 260 संयमात्मदातृतथा मञ्चके वा माले वा प्रासादे वा हर्म्यतले वा अन्यतरस्मिन् वा तथाप्रकारेऽन्तरिक्षजाते स आहार: उपनिक्षिप्त: व्यवस्थापितो। भवेत्, तं च तथाप्रकारमाहारं मालाहृतमिति मत्वा लाभे सति न प्रतिगृह्णीयात्, केवली ब्रूयाद्यत आदानमेतदिति, तथाहिअसंयतो भिक्षुप्रतिज्ञया साधुदानार्थं पीठकंवा फलकं वा निश्रेणिं वा उदूखलं वाऽऽहृत्य-ऊर्ध्वं व्यवस्थाप्यारोहेत्, स तत्रारोहन् / प्रचलेद्वा प्रपतेद्वा, स च प्रचलन् प्रपतन् वा हस्तादिकमन्यतरद्वा काये इन्द्रियजातं लूसेज त्ति विराधयेत्, तथा प्राणिनो भूतानि जीवान् सत्त्वानभिहन्याद्वित्रासयेद्वा लेषयेद्वा संश्लेषं वा कुर्यात् तथा संघर्षं वा कुर्यात् तथा सङ्घट्ट वा कुर्यात्, एतच्च कुर्वस्तान् परितापयेद्वाक्लामयेद्वास्थानात्स्थानं सङ्कामयेद्वा, तदेतज्ज्ञात्वा यदाहारजातंतथाप्रकारं मालाहृतं तल्लाभेसति नो प्रतिगृह्णीयादिति // स भिक्षुर्यदि पुनरेवंभूतमाहारं जानीयात्, तद्यथा- कोष्ठिकातः मृन्मयकुशूलसंस्थानायास्तथा कोलेजाओ त्ति अधोवृत्तखाताकाराद् असंयतः भिक्षुप्रतिज्ञया साधुमुद्दिश्य कोष्ठिकातः उक्कुन्जिय त्ति ऊर्दू कायमुन्नम्य ततः कुब्जीभूय, तथा कोलेजाओ अवउज्जिअत्ति अधोऽवनम्य, तथा ओहरियत्ति तिरश्चीनो भूत्वाऽऽहारमाहृत्य दद्यात्, तच्च भिक्षुस्तथाप्रकारमधोमालाहृतमितिकृत्वा लाभे सति न प्रतिगृह्णीयादिति // 260 // अधुना पृथिवीकायमधिकृत्याह // 526 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy