SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 598 // अग्निकायोपरि व्यवस्थितं पिठरकादिकमाहारभाजनमपवृत्त्य तत आहृत्य- गृहीत्वाऽऽहारं दद्यात्, तत्र भिक्षूणां पूर्वोपदिष्टा श्रुतस्कन्धः२ एषा प्रतिज्ञा यदेतत्तथाभूतमाहारं नो प्रतिगृह्णीयादिति // 261 // चूलिका-१ प्रथममध्ययन से भिक्खूवा 2 जाव से जं असणं वा 4 अञ्चुसिणं अस्संजए भि० सुप्पेण वा विहुयणेण वा तालियंटेण वा पत्तेण वा साहाए वा 8 पिण्डैषणा, साहाभंगेण वा पिहुणेण वा पिहुणहत्थेण वाचेलेण वाचेलकण्णेण वा हत्थेण वा मुहेण वा फूमेज वा वीइज्ज वा॥१॥से पुवामेव सप्तमोद्देशकः सूत्रम् 262 आलोइजा-आउसोत्ति वा भइणित्ति वा! मा एतं तुमं असणंवा 4 / अच्चुसिणं सुप्पेण वा जाव फुमाहि वा वीयाहि वा अभिकंखसि संयमात्मदातृमेदाउं, एमेव दलयाहि, से सेवं वयंतस्स परो सुप्पेण वा जाव वीइत्ता आहट्ट दलइज्जा तहप्पगारं असणं वा 4 अफासुयं वा नो पडि० विराधना ॥२॥सूत्रम् 262 // * स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यदिपुनरेवं जानीयाद् यथाऽत्युष्णमोदनादिकमसंयतो भिक्षुप्रतिज्ञया शीतीकरणार्थं सूर्पण वा वीजनेन वा तालवृन्तेन वा मयूरपिच्छकृतव्यजनेनेत्यर्थः, तथा शाखया शाखाभङ्गेन पल्लवेनेत्यर्थः, तथा बहेण वा बर्हकलापेन वा, तथा वस्त्रेण वस्त्रकर्णेन वा हस्तेन वा मुखेन वा तथाप्रकारेणान्येन वा केनचित् फूमेज्ज व ति मुखवायुना शीतीकुर्याद् / वस्त्रादिभिर्वा वीजयेत्, स भिक्षुः पूर्वमेव आलोकयेद् दत्तोपयोगो भवेत्, तथाकुर्वाणं च दृष्ट्वैतद्वदेत्, तद्यथा- अमुक! इति वा भगिनि! इति वा इत्यामन्त्र्य मैवं कृथा यद्यभिकाससि मे दातुं तत एवंस्थितमेव ददस्व, अथ पुनः स परो गृहस्थ: से तस्य भिक्षोरेवं वदतोऽपि सूर्पण वा यावन्मुखेन वा वीजयित्वाऽऽहत्य तथाप्रकारमशनादिकं दद्यात्, स च साधुरनेषणीयमिति // 598 // मत्वा न प्रतिगृह्णीयादिति // 262 // पिण्डाधिकार एवैषणादोषमधिकृत्याह 0 हस्तादिभिर्वा (प्र०), कुर्यात्, अयतो भिक्षुप्रतिज्ञया वीजयेत् (प्र०)।
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy