SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 588 // आहार उत्सर्गतो न ग्राह्यः, दुर्भिक्षे वाऽध्वाननिर्गतादौ वा द्वितीयपदे कारणे सति गृह्णीयाद्, गृहीत्वा च नैवं कुर्यात् तद्यथा श्रुतस्कन्धः 2 तमाहारं गृहीत्वा तूष्णीको गच्छन्नैवमुत्प्रेक्षेत- यथा ममैवायमेकस्य दत्तोऽपि चायमल्पत्वान्ममैवैकस्य स्याद्, एवं च मातृस्थानं चूलिका-१ प्रथममध्ययनं संस्पृशेद, अतो नैवं कुर्यादिति, यथा च कुर्यात्तथा च दर्शयति-स भिक्षुस्तमाहारं गृहीत्वा तत्र श्रमणाद्यन्तिके गच्छेद्, गत्वा च सः / पिण्डैषणा, पूर्वमेव आदावेव तेषामाहारं आलोकयेत् दर्शयेत्, इदं च ब्रूयाद्- यथा भो आयुष्मन्तः! श्रमणादयः! अयमशनादिक आहारो युष्मभ्यं / पञ्चमोद्देशकः सर्वजनार्थमविभक्त एव गृहस्थेन निसृष्टो-दत्तस्तद्यूयमेकत्र भुङ्ग्ध्वं विभजध्वं वा, से अथैनं साधुमेवं ब्रुवाणं कश्चिच्छ्रमणादिरेवं सूत्रम् 253 भिक्षाटनविधिः ब्रूयाद्-यथा भो आयुष्मन्! श्रमण! त्वमेवास्माकं परिभाजय, नैवं तावत्कुर्यात्, अथ सति कारणे कुर्यात् तदाऽनेन विधिनेति दर्शयति-स भिक्षुर्विभाजयन्नात्मनः खलु 2 प्रचुर 2 डागं ति शाकं ऊसढं ति उच्छ्रितं वर्णादिगुणोपेतम्, शेषं सुगमं यावद्रूक्षमिति लन गृह्णीयादिति। अपिच-स: भिक्षुः तत्र आहारेऽमूर्छितोऽगृद्धोऽनादृतोऽनध्युपपन्न इति, एतान्यादरख्यापनार्थमेकार्थिकान्युपात्तानि कथञ्चिद्भेदाद्वा व्याख्यातव्यानीति, बहुसम मिति सर्वमत्र समं किञ्चित्सिक्थादिना यद्यधिकं भवेदिति, तदेवं प्रभूतसमं परिभाजयेत्, तं च साधुं परिभाजयन्तं कश्चिदेवं ब्रूयाद्, यथा- आयुष्मन्! श्रमण! मा त्वं परिभाजय, किन्तु सर्व एव चैकत्र व्यवस्थिता वयं भोक्ष्यामहे पास्यामो वा, तत्र परतीर्थिकैः सार्धं न भोक्तव्यम्, स्वयूथ्यैश्च पार्श्वस्थादिभिः सह, सम्भोगिकैः सहाप्यालोचनांदत्त्वा भुञ्जानानामयं विधि:, तद्यथा- नो आत्मन इत्यादि, सुगममिति॥२५२॥ इहानन्तरसूत्रे बहिरालोकस्थानं निषिद्धंसाम्प्रतं तत्प्रवेशप्रतिषेधार्थमाह से भिक्खू वा 2 जाव से जंपुण जाणिज्जा समणं वा माहणं वा गामपिंडोलगंवा अतिहिं वा पुव्वपविट्ठ पेहाए नो ते उवाइकम्म Oकुर्याद् यद्यथा तमा० (मु०)। युष्माकं (मु०)। 0 सहौघालोचना (मु०)। // 588 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy