SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 587 // एस पइन्ना एस उवएसोजं नो तेसिं संलोए सपडिदुवारे चिट्ठज्जा से तमायाय एगंतमवक्कमिज्जा 2 अणावायमसंलोए चिट्ठिजा // 1 // श्रुतस्कन्धः 2 से से परो अणावायमसंलोए चिट्ठमाणस्स असणं वा 4 आहट्ट दलइज्जा, से य एवं वइजा-आउसंतो समणा! इमे भे असणे वा 4 चूलिका-१ प्रथममध्ययन सबजणाए निसट्टे तं भुंजह वा णं परिभाएह वा णं, तं चेगइओ पडिगाहित्ता तुसिणीओ उवेहिज्जा, अवियाई एयं मममेव सिया, पिण्डैषणा, माइट्ठाणं संफासे, नो एवं करिजा॥२॥से तमायाए तत्थ गच्छिज्जा 2 से पुत्वामेव आलोइज्जा-आउसंतोसमणा! इमे भे असणेवा पञ्चमोद्देशकः सूत्रम् 252 ४सव्वजणाए निसिढे तंभुंजह वाणंजाव परिभाएह वाणं, सेणमेवं वयंत परो वइजा-आउसंतोसमणा! तुमंचेवणं परिभाएहि, से भिक्षाटनविधिः तत्थ परिभाएमाणे नो अप्पणो खद्धं 2 डायं 2 ऊसढं 2 रसियं 2 मणुन्नं 2 निद्धं 2 लुक्खं 2, से तत्थ अमुच्छिए अगिद्वे अग(ना) ढिए अणज्झोववन्ने बहुसममेव परिभाइज्जा / / 3 // से णं परिभाएमाणं परो वइज्जा- आउसंतो समणा! मा णं तुमं परिभाएहि सवे वेगइआ ठिया उ भुक्खामो वा पाहामो वा // 4 // से तत्थ भुंजमाणे नो अप्पणा खद्धं खद्धं जाव लुक्खं, से तत्थ अमुच्छिए 4 बहुसममेव अँजिजा वा पाइजा वा॥५॥सूत्रम् 252 / / स भिक्षुामादौ भिक्षार्थं प्रविष्टो यदि पुनरेवं विजानीयाद् यथाऽत्र गृहे श्रमणादिः कश्चित्प्रविष्टः, तं च पूर्वप्रविष्टं प्रेक्ष्य दातृप्रतिग्राहकासमाधानान्तरायभयान्न तदालोके तिष्ठेत्, नापि तन्निर्गमद्वारप्रति दातृप्रतिग्राहकासमाधानान्तरायभयात्, किन्तु स भिक्षुस्तं श्रमणादिकं भिक्षार्थमुपस्थितं आदाय अवगम्यैकान्तमपक्रामेत्, अपक्रम्य चान्येषां चानापाते-विजनेऽसंलोके च। संतिष्ठेत्, तत्र च तिष्ठत: स गृहस्थ: से तस्य भिक्षोश्चतुर्विधमप्याहारमाहृत्य दद्यात्, प्रयच्छंश्चैतद्रूयाद् यथा यूयं बहवो भिक्षार्थमुपस्थिता अहं च व्याकुलत्वान्नाहारं विभाजयितुमलमतो हे आयुष्मन्तः! श्रमणाः! अयमाहारश्चतुर्विधोऽपि भे युष्मभ्यं / सर्वजनार्थं मया निसृष्टो- दत्तस्तत्साम्प्रतं स्वरुच्या तमाहारमेकत्र वा भुङ्ग्ध्वं परिभजध्वं वा- विभज्य वा गृह्णीतेत्यर्थः, तदेवंविध // 587 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy