SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 586 // सूत्रम् अवपात: गर्त्तः स्थाणुर्वा कण्टको वा घसी नाम-स्थलादधस्तादवतरणं भिलुग त्ति स्फुटितकृष्णभूराजि: विषम-निम्नोन्नत श्रुतस्कन्धः२ विज्जलं-कर्दमस्तत्रात्मसंयमविराधनासम्भवात् पराक्रमे मार्गान्तरे सति ऋजुना पथा न गच्छेदिति // 250 / / तथा चूलिका-१ प्रथममध्ययनं से भिक्खूवा जावगाहावइकुलस्स दुवारबाहं कंटगबुंदियाए परिपिहियं पेहाए तेसिं पुव्वामेव उग्गहं अणणुनविय अपडिलेहिय पिण्डैषणा, अप्पमज्जिय नो अवंगुणिज्ज वा पविसिज्ज वा निक्खमिज वा, तेसिं पुव्वामेव उग्गहं अणुन्नविय पडिलेहिय पडिलेहिय पमज्जिय पञ्चमोद्देशकः पमन्जिय तओ संजयामेव अवंगुणिज्ज वा पविसेज वा निक्खमेज वा॥ सूत्रम् 251 // 251-252 स भिक्षुर्भिक्षार्थं प्रविष्टः सन् गृहपतिकुलस्य दुवारबाहं ति द्वारभागस्तं कण्टकशाखया पिहितं स्थगितं प्रेक्ष्य येषां तद्हं भिक्षाटनविधिः तेषामवग्रहं पूर्वमेव अननुज्ञाप्य अयाचित्वा, तथा अप्रत्युपेक्ष्य चक्षुषाऽप्रमृज्य च रजोहरणादिना नोऽवगुणेन्ज त्ति नैवोद्घाटयेद्, उद्घाट्य च न प्रविशेन्नापि निष्क्रामेत्, दोषदर्शनात्, तथाहि-गृहपतिः प्रद्वेषं गच्छेत्, नष्टे च वस्तुनि साधुविषया शङ्कोत्पद्येत, उद्घाटद्वारे चान्यत् पश्वादि प्रविशेदित्येवं च संयमात्मविराधनेति / सति कारणेऽपवादमाह-स भिक्षुर्येषां तगृहं तेषांक सम्बन्धिनमवग्रहं अनुज्ञाप्य याचित्वा प्रत्युपेक्ष्य प्रमृज्य च गृहोद्घाटनादि कुर्यादिति, एतदुक्तं भवति- स्वतो द्वारमुद्धाट्य न प्रवेष्टव्यमेव, यदि पुनर्लानाचार्यादिप्रायोग्यं तत्र लभ्यते वैद्यो वा तत्रास्ते दुर्लभं वा द्रव्यं तत्र भविष्यति अवमौदर्ये वा सत्येभिः कारणैरुपस्थितैः स्थगितद्वारि व्यवस्थितः सन् शब्दं कुर्यात्, स्वयं वा यथाविध्युद्धाट्य प्रवेष्टव्यमिति // 251 // तत्र प्रविष्टस्य विधिं दर्शयितुमाह से भिक्खूवा 2 जाव से जं पुण जाणिज्जा समणं वा माहणं वा गामपिंडोलगंवा अतिहिं वा पुव्वपविढे पेहाए नो तेसिं संलोए सपडिदुवारे चिट्ठिजा, केवली बूया-आयाणमेयं पुरा पेहाए तस्सट्टाए परो असणं वा 4 आहट्टदलइज्जा, अह भिक्खूणं पुव्वोपइट्ठा
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy