SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 585 // पृथिव्या तथा सस्निग्धया आर्द्रया एवं सरजस्कया वा, तथा चित्तवत्या सचित्तया शिलया, तथा चित्तवतालेलुना पृथिवीशकलेन श्रुतस्कन्धः२ वा, एवं कोलाघुणास्तदावासभूते दारुणि जीवप्रतिष्ठिते साण्डे सप्राणिनि यावत्ससन्तानके नो नैव सकृदामृज्यान्नापि पुनः चूलिका-१ प्रथममध्ययनं पुनः प्रमृज्यात्, कर्दमादि शोधयेदित्यर्थः, तथा तत्रस्थ एव न संलिहेजा न संलिखेत्, नोद्वर्तनादिनोद्वलेत्, नापि तदेवेषच्छुष्क पिण्डैषणा, मुद्वर्त्तयेत्, नापि तत्रस्थ एव सकृदातापयेत्, पुन: पुनर्वा प्रतापयेत्, यत्कुर्यात्तदाह- स भिक्षुः पूर्वमेव तदनन्तरमेवाल्पसरजस्कं पञ्चमोद्देशक: सूत्रम् 250 तृणादि याचेत, तेन चैकान्तस्थण्डिले स्थित: सन् गात्रं प्रमृज्यात्' शोधयेत्, शेषं सुगममिति // 249 // किञ्च भिक्षाटनविधिः से भिक्खू वा० से जं पुण जाणिज्जा गोणं वियालं पडिपहे पेहाए महिसं वियालं पडिपहे पेहाए, एवं मणुस्सं आसं हत्थिं सीहं वग्धं विगं दीवियं अच्छं तरच्छं परिसरं सियालं विरालं सुणयं कोलसुणयं कोकंतियं चित्ताचिल्लडयं वियालं पडिपहे पेहाए सइ परक्कमे संजयामेव परक्कमेजा, नो उज्जुयंगच्छिज्जा जाव॥१॥से भिक्खूवा जाव समाणे अंतरा से ओवाए वाखाणुंवा कंटए वा धसी वा भिलुगा वा विसमे वा विजले वा परियावजिज्जा, सइ परक्कमे संजयामेव, नो उज्जुयंगच्छिजा॥२॥सूत्रम् 250 // स भिक्षुर्भिक्षार्थ प्रविष्टः सन् पथ्युपयोगं कुर्यात्, तत्र च यदि पुनरेवं जानीयाद् यथाऽत्र किश्चिद्वादिकमास्त इति तन्मार्ग रुन्धानं गां बलीव व्यालं दृप्तं दुष्टमित्यर्थः, पन्थानं प्रति प्रतिपथं तस्मिन् स्थितं प्रत्युपेक्ष्य, शेषं सुगमम्, यावत्सति पराक्रमेमार्गान्तरे ऋजुना पथाऽऽत्मविराधनासम्भवान्न गच्छेत्, नवरं विगं ति वृकं द्वीपिनं चित्रकं अच्छं ति ऋक्षं परिसरन्ति सरभं कोलसुणयं महासूकर कोकंतियन्ति शृगालाकृतिर्लोमटकोरात्रौ को को इत्येवं रारटीति, चित्ताचिल्लडयं ति आरण्यो जीवविशेष जावावशष-8॥५८५॥ स्तमिति // 1 // तथा- स भिक्षुर्भिक्षार्थं प्रविष्टः सन् मार्गोपयोगं दद्यात्, तत्रान्तराले यद्येतत्पर्यापद्येत- स्यात्, तद्यथा००पथस्तस्मिन् (मु०)। 0 रिच्छं (प्र०)।
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy