________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 589 // पविसिज्ज वा ओभासिज्ज वा, से तमायाय एगंतमवक्कमिज्जा 2 अणावायमसंलोए चिट्ठिजा, अह पुणेवं जाणिज्जा-पडिसेहिए वा श्रुतस्कन्धः२ दिन्ने वा, तओतंमि नियत्तिए संजयामेव पविसिज वा ओभासिज्ज वा एयं० सामग्गियं०॥ सूत्रम् 253 // 2-1-1-5 // पिण्डैषणायां चूलिका-१ पञ्चम उद्देशकः।। प्रथममध्ययन पिण्डैषणा, स भिक्षुर्भिक्षार्थं ग्रामादौ प्रविष्टः सन् यदा पुनरेवं विजानीयात्, तद्यथा- अत्र गृहपतिकुले श्रमणादिकः प्रविष्टः, तं चल षष्ठोद्देशकः पूर्वप्रविष्टं श्रमणादिकं प्रेक्ष्य ततो न तान् श्रमणादीन् पूर्वप्रविष्टॉनतिक्रम्य प्रविशेत्, नापि तत्स्थ एव अवभाषेत दातारं याचेत, अपि सूत्रम् 254 गृहप्रवेशच-स तं आदाय अवगम्यैकान्तमपक्रामेद् अनापातासंलोकेऽवतिष्ठेत तावद्यावच्छ्रमणादिके प्रतिषिद्धे पिण्डे वा तस्मै दत्ते, प्रतिषेधः ततस्तस्मिन् निवृत्ते गृहानिर्गते सति ततः संयत एव प्रविशेदवभाषेत वेति, एवं च तस्य भिक्षोः सामग्र्यं सम्पूर्णो भिक्षुभाव। इति ॥२५३॥२-१-१-५॥पञ्चमोद्देशकः समाप्तः।। ॥प्रथमाध्ययने षष्ठोद्देशकः॥ पञ्चमोद्देशकानन्तरं षष्ठः समारभ्यते, अस्य चायमभिसम्बन्ध:- इहानन्तरोद्देशके श्रमणाद्यन्तरायभयागृहप्रवेशो निषिद्धः, तदिहाप्यपरप्राण्यन्तरायप्रतिषेधार्थमाह से भिक्खू वा जाव से जं पुण जाणिज्जा-रसेसिणो बहवे पाणा घासेसणाए संथडे संनिवइए पेहाए, तंजहा-कुक्कुडजाइयं वा सूयरजाइयं वा अग्गपिंडसि वा वायसासंथडासंनिवइया पेहाए सइ परक्कमे संजया नो उज्जुयंगच्छिज्जा / / सूत्रम् 254 // 0 पूर्वमेव प्रविष्टा (प्र०)। 0 याचेत् (मु०)। 0 लोके च तिष्ठेत् (मु०)। // 589 //