SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 581 // श्रुतस्कन्धः 2 चूलिका-१ प्रथममध्ययन पिण्डैषणा, चतुर्थोद्देशकः सूत्रम् 247 सङ्कडिदोषः हंता भयंतारो बाहिरगाणि गामाणि भिक्खायरियाए वयह, संति तत्थेगइयस्स भिक्खुस्स पुरेसंथुया वा पच्छासंथुया वा परिवसंति, तंजहा-गाहावई वा गाहावइणीओ वा गाहावइपुत्ता वा गाहावइधूयाओवा गाहावईसुण्हाओवाधाइओवा दासा वा दासीओ वा कम्मकरा वा कम्मकरीओवा, तहप्पगाराइंकुलाई पुरेसंथुयाणि वा पच्छासंथुयाणिवा पुव्वामेव भिक्खायरियाए अणुपविसिस्सामि ॥१॥अविय इत्थलभिस्सामि पिंडंवा लोयंवाखीरंवा दहिंवा नवणीयं वा घयंवा गुल्लं वा तिल्लं वा महुं वा मजं वा मंसंवा सक्कुलिं वा फाणियं वा पूर्व वा सिहरिणिं वा, तं पुत्वामेव भुच्चा पिच्चा पडिग्गहं च संलिहिय संमज्जिय तओ पच्छा भिक्खूहिं सद्धिं गाहा० पविसिस्सामि वा निक्खमिस्सामि वा, माइट्ठाणं संफासे, तं नो एवं करिज्जा ॥२॥से तत्थ भिक्खूहिं सद्धिं कालेण अणुपविसित्ता तत्थियरेयरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिंडवायं पडिगाहित्ता आहारं आहारिजा // 3 // एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वासामग्गियं० जंसव्वटेहिंसमिए महिए सयाजए त्तिबेमि॥४॥सूत्रम् 247 // 2-1-1-4 // पिण्डैषणायांचतुर्थ उद्देशकः॥ भिक्षणशीला भिक्षुका नामैके साधवः केचनैवमुक्तवन्तः, किम्भूतास्ते इत्याह- समानाः इति जवाबलपरिक्षीणतयैकस्मिन्नेव क्षेत्रे तिष्ठन्तः, तथा वसमाना: मासकल्पविहारिणः, त एवंभूताः प्राघूर्णकान् समायातान् ग्रामानुग्रामं दूयमानान्गच्छत एवमूचुः- यथा क्षुल्लकोऽयं ग्रामोऽल्पगृहभिक्षादोवा, तथा संनिरुद्धः-सूतकादिना, नो महानिति पुनर्वचनमादरख्यापनार्थम्, Bअतिशयेन क्षुल्लक इत्यर्थः, ततो हन्त! इत्यामन्त्रणम्, यूयं भगवन्तः- पूज्या बहिर्गामेषु भिक्षाचर्यार्थं व्रजतेत्येवं कुर्यात्, यदिवा तत्रैकस्य वास्तव्यस्य भिक्षोः पुर:संस्तुता:भ्रातृव्यादयः पश्चात्संस्तुताश्वशुरकुलसंबद्धाः परिवसन्ति, तान् स्वनामग्राहमाह, तद्यथा- गृहपतिर्वेत्यादि सुगम यावत्तथाप्रकाराणि कुलानि पुरःपश्चात्संस्तुतानि पूर्वमेव भिक्षाकालादहमेतेषु भिक्षार्थं (r) भवन्तः (मु०)। // 581 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy