________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 580 // तत्प्रतिज्ञयाऽभिसंधारयेद्गमनायेति // 2 // 245 // पिण्डाधिकारेऽनुवर्तमाने भिक्षागोचरविशेषमधिकृत्याह श्रुतस्कन्धः२ से भिक्खू वा 2 जाव पविसिउकामे से जं पुण जाणिज्जा खीरिणियाओ गावीओ खीरिजमाणीओ पेहाए असणं वा 4 चूलिका-१ प्रथममध्ययनं उवसंखडिज्जमाणं पेहाए पुरा अप्पजूहिए सेवं नच्चा नो गाहावइकुलं पिंडवायपडियाए निक्खमिज्ज वा पविसिज्ज वा // 1 // से | पिण्डैषणा, तमादाय एगंतमवक्कमिज्जा अणावायमसंलोए चिट्ठिज्जा, अह पुण एवं जाणिज्जा-खीरिणियाओ गावीओखीरियाओ पेहाए असणं | चतुर्थोद्देशकः वा 4 उवक्खडियं पेहाए पुरा पजूहिए सेवं नच्चा तओ संजयामेव गाहा० निक्खमिज वा॥२॥सूत्रम् 246 // | सूत्रम् 246 | सङ्घडिदोषः सभिक्षुर्गृहपतिकुलं प्रवेष्टुकाम: सन्नथ पुनरेवं विजानीयाद्, यथा क्षीरिण्यो गावोऽत्र दुह्यन्ते, ताश्च दुह्यमानाः प्रेक्ष्य तथाऽशनादिकं / चतुर्विधमप्याहारमुपसंस्क्रियमाणंप्रेक्ष्य तथा अप्पजूहिए त्ति सिद्धेऽप्योदनादिके पुरा पूर्वमन्येषामदत्ते सति प्रवर्त्तनाधिकरणापेक्षी पूर्वत्र च प्रकृतिभद्रकादिः कश्चिद्यतिं दृष्ट्रा श्रद्धावान् बहुतरं दुग्धं ददामीति वत्सकपीडां कुर्यात् त्रसेयुर्वा दुह्यमाना गावस्तत्र संयमात्मविराधना, अर्द्धपक्वौदने च पाकार्थं त्वरयाऽधिकं यत्नं कुर्यात्, ततः संयमविराधनेति, तदेवं ज्ञात्वा स भिक्षुर्गृहपतिकुलं पिण्डपातप्रतिज्ञया न प्रविशेन्नापि निष्क्रामेदिति // 1 // यच्च कुर्यात्तद्दर्शयितुमाह स: भिक्षुः तं अर्थ गोदोहनादिकं आदाय गृहीत्वाऽवगम्येत्यर्थः, तत एकान्तमपक्रामेद्, अपक्रम्य च गृहस्थानामनापातेऽसंलोके / च तिष्ठेत्, तत्र तिष्ठन्नथपुनरेवं जानीयाद् यथा क्षीरिण्यो गावो दुग्धा इत्यादि पूर्वव्यत्ययेनालापका नेया यावन्निष्क्रामेत्प्रविशेद्वेति // 2 // 246 // पिण्डाधिकार एवेदमाह भिक्खागा नामेगे एवमाहंसुसमाणा वा वसमाणा वा गामाणुगामं दूइज्जमाणे खुड्डाए खलु अयं गामे संनिरुद्धाए नो महालए से (r) प्रवर्त्तमानाधि० (मु०)। // 580 //