________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 578 // श्रुतस्कन्धः२ चूलिका-१ प्रथममध्ययन पिण्डैषणा, चतुर्थोद्देशकः सूत्रम् 245 सङ्कडिदोषः ॥प्रथमाध्ययने चतुर्थोद्देशकः॥ उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तरोद्देशके सङ्खडिगतो विधिरभिहितस्तदिहापि तच्छेषविधिप्रतिपादनार्थमाह से भिक्खूवा र जाव समाणे से जं पुण जाणेज्जा मंसाइयं वा मच्छाइयं वा मंसखलं वा मच्छखलं वा आहेणं वा पहेणं वा हिंगोलं वासंमेलंवा हीरमाणं पेहाए अंतरासे मग्गा बहुपाणा बहुबीया बहुहरिया बहुओसा बहुउदया बहुउत्तिंगपणगदगमट्टीयमक्कडासंताणया बहवे तत्थ समणमाहणअतिहिकिवणवणीमगा उवागया उवागमिस्संति (उवागच्छंति) तत्थाइन्ना वित्ती नो पन्नस्स निक्खमणपवेसाए नो पन्नस्स वायणपुच्छणपरियट्टणाणुप्पेहधम्माणुओगचिंताए, से एवं नच्चा तहप्पगारं पुरेसंखडिंवा पच्छासंखडिंवा संखडिंसंखडिपडिआए नो अभिसंधारिजा गमणाए॥१॥से भिक्खूवा० से जंपुण जाणिज्जा मंसाइयं वा मच्छाइयं वा जाव हीरमाणं वा पेहाए अंतरा से मग्गा अप्पा पाणा जाव संताणगा नो जत्थ बहवे समण जाव उवागमिस्संति अप्पाइन्ना वित्ती पन्नस्स निक्खमणपवेसाए पन्नस्स वायणपुच्छणपरियट्टणाणुप्पेहधम्माणुओगचिंताए सेवं नच्चा तहप्पगारंपुरेसंखडिंवा पच्छासंखडिंवा संखडिंसंखडिपडियाए अभिसंधारिज्जा गमणाए।॥ सूत्रम् 245 // स भिक्षुः क्वचिद्वामादौ भिक्षार्थं प्रविष्टः सन् यद्येवंभूता सङ्खडिं जानीयात् तत्प्रतिज्ञया नाभिसंधारयेद् गमनायेत्यन्ते क्रिया, यादृग्भूतांच सङ्खडिं न गन्तव्यं तां दर्शयति-मांसमादौ प्रधानं यस्यां सा मांसादिका तामिति, इदमुक्तं भवति-मांसनिवृत्ति कर्तुकामाः पूर्णायां वा निवृत्तौ मांसप्रचुरां सङ्कडिं कुर्युः, तत्र कश्चित्स्वजनादिस्तदनुरूपमेव किञ्चिन्नयेत्, तच्च नीयमानं ___©विधेः प्रति० (मु०)। // 578 //