________________ नियुक्तिश्रीशीला० वृत्तियुतम् // 577 // महति क्षेत्रे वर्षन्तं प्रेक्ष्य, तथा तीव्रदेशिकां- महति देशेऽन्धकारोपेतां महिकां वा धूमिकां संनिपतन्तीं प्रेक्ष्य उपलभ्य, तथा / श्रुतस्कन्धः 2 महावातेन वा समुद्भूतं रजः प्रेक्ष्य तिरश्चीनं वा संनिपततो- गच्छतः प्राणिनः पतङ्गादीन् संस्तृतान् घनान् प्रेक्ष्य स भिक्षुरेवं ज्ञात्वा चूलिका-१. गृहपतिकुलादौ सूत्रत्रयोद्दिष्टं सर्वमादाय न गच्छेन्नापि निष्क्रामेद्वेति, इदमुक्तं भवति-सामाचार्येवैषा यथा गच्छता साधुना गच्छनिर्गतेन प्रथममध्ययनं पिण्डैषणा, तदन्तर्गतेन वा उपयोगो दातव्यः, तत्र यदि वर्षमहिकादिकं जानीयात्ततो जिनकल्पिको न गच्छत्येव, यतस्तस्य शक्तिरेषा तृतीयोद्देशक: ययाँ षण्मासं यावत्पुरीषोत्सर्गनिषे(रो)धं विदध्यात्, इतरस्तु सति कारणे यदि गच्छेत् न सर्वमुपकरणं गृहीत्वा गच्छेदिति सूत्रम् 244 तात्पर्यार्थः / अधस्ताज्जुगुप्सितेषु दोषदर्शनात्प्रवेशप्रतिषेध उक्तः, साम्प्रतमजुगुप्सितेष्वपि केषुचिद्दोषदर्शनात्प्रवेशप्रतिषेधं सङ्कडिदोष: दर्शयितुमाह से भिक्खूवा 2 से जाईपुण कुलाई जाणिज्जा तंजहा-खत्तियाण वा राईण वा कुराईण वा रायपेसियाण वा रायवंसट्ठियाण वा अंतो वा बाहिं वा गच्छंताण वा संनिविट्ठाण वा निमंतेमाणाण वा अनिमंतेमाणाण वा असणं वा 4 लाभे संते नो पडिगाहिज्जा ॥सूत्रम् 244 // // 2-1-1-3 // पिण्डैषणायां तृतीय उद्देशकः॥ स भिक्षुर्यानि पुनरेवंभूतानि कुलानि जानीयात्, तद्यथा-क्षत्रियाः- चक्रवर्त्तिवासुदेवबलदेवप्रभृतयस्तेषां कुलानि, राजानःक्षत्रियेभ्योऽन्ये, कुराजानः- प्रत्यन्तराजानः, राजप्रेष्याः- दण्डपाशिकप्रभृतयः, राजवंशे स्थिता- राज्ञो मातुलभागिनेयादयः,8 एतेषां कुलेषु संपातभयान्न प्रवेष्टव्यम्, तेषां च गृहान्तर्बहिर्वा स्थितानां गच्छतांपथि वहतां संनिविष्टानां आवासितानां निमन्त्रयतामनिमन्त्रयतां वाऽशनादि सति लाभेन प्रतिगृह्णीयात् // 244 // तृतीयोद्देशकः समाप्तः॥२-१-१-३॥ // 577 // * यथा (प्र०)। ॐन गृह्णीयात् (मु०)।