________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 574 // यगामंवा जाव रायहाणिं वा संखडिंसंखडिपडियाए नो अभिसंधारिजा गमणाए॥१॥केवली बूया आयाणमेयं आइन्नोवमाणं श्रुतस्कन्धः२ संखडिं अणुपविस्समाणस्स-पाएण वा पाए अक्तपुव्वे भवइ, हत्थेण वा हत्थे संचालियपुव्वे भवेइ, पाएण वा पाए आवडियपुग्वे चूलिका-१ प्रथममध्ययन भवइ, सीसेण वा सीसे संघट्टियपुव्वे भवइ, काएण वा काए संखोभियपुव्वे भवइ, दंडेण वा अट्ठीण वा मुट्ठीण वा लेलुणा वा पिण्डैषणा, कवालेण वा अभिहयपुव्वेण वा भवइ, सीओदएण वा उस्सित्तपुव्वे भवइ, रयसा वा परिघासियपुव्वे भवइ, अणेसणिज्जे वा | तृतीयोद्देशकः परिभुत्तपुव्वे भवइ, अन्नेसिं वा दिजमाणे पडिग्गाहियपुव्वे भवइ, तम्हा से संजए नियंठे तहप्पगारं आइन्नोवमाणं संखडिं | सूत्रम् 240 सङ्कडिदोषः संखडिपडियाए नो अभिसंधारिजा गमणाए।॥२॥ सूत्रम् 240 // स भिक्षुर्यदि पुनरेवंभूतं ग्रामादिकं जानीयात्, तद्यथा- ग्रामे वा नगरे वा यावद्राजधान्यां वा सङ्कडिर्भविष्यति, तत्र चल चरकादयोऽपरे वा भिक्षाचराः स्युरतस्तदपि ग्रामादिकं सङ्कडिप्रतिज्ञया नाभिसन्धारयेद्गमनाय न तत्र गमनं कुर्यादित्यर्थः।। तद्गतांश्च दोषान् सूत्रेणैवाह- केवली ब्रूयाद् यथैतदादानं- कर्मोपादानं वर्त्तत इति दर्शयति- सा च सङ्कडिः आकीर्णा वा भवेत्-चरकादिभिः सङ्कला अवमा हीना शतस्योपस्कृते पञ्चशतोपस्थानादिति, तांचाकीर्णामवमांचानुप्रविशतोऽमी दोषाः, तद्यथा- पादेनापरस्य पाद आक्रान्तो भवेत्, हस्तेन वा हस्तः संचालितो भवेत्, पात्रेण वा भाजनेन वा पात्रं भाजनमापतितपूर्वं भवेत्, शिरसा वा शिरः सङ्घट्टितं भवेत्, कायेनापरस्य- चरकादेः कायः सङ्कोभितपूर्वो भवेदिति, स च चरकादिरारुषितः कलहं कुर्यात्, कुपितेन च तेन दण्डेनास्थ्ना वा मुष्टिना वा लोष्ठेन वा कपालेन वा साधुरभिहतपूर्वो भवेत्, तथा शीतोदकेन वा कावा॥५७४॥ कश्चित्सिञ्चेत्, रजसा वा परिघर्षितो भवेत् / एते तावत्सङ्कीर्णदोषाः, अवमदोषाश्चामी- अनेषणीयपरिभोगो भवेत्, स्तोकस्य संस्कृतत्वात्प्रभूतत्वाच्चार्थिनाम्, प्रकरणकारस्यायमाशयः स्याद्- यथा मत्प्रकरणमुद्दिश्यैते समायातास्तत एतेभ्यो मया