________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 573 // सङ्खडिप्रतिज्ञया नाभिसंधारयेद् गमनाय गन्तुंन पर्यालोचयेदित्यर्थः।। 237-238 / तथा श्रुतस्कन्धः२ से भिक्खू वा 2 अन्नयरिं संखडिं सुच्चा निसम्म संपहावइ उस्सुयभूएण अप्पाणेणं, धुवा संखडी, नो संचाएइ तत्थ इयरेयरेहिं चूलिका-१ प्रथममध्ययन कुलेहिंसामुदाणियं एसियं वेसियं पिंडवायं पडिग्गाहित्ता आहारं आहारित्तए, माइट्ठाणं संफासे, नो एवं करिज्जा // 1 // से तत्थ पिण्डैषणा, कालेण अणुपविसित्ता तत्थियरेयरेहिं कुलेहिंसामुदाणियं एसियंवेसियं पिंडवायं पडिगाहित्ता आहारं आहारिजा // 2 // सूत्रम् 239 // तृतीयोद्देशक: सूत्रम् 239 स भिक्षुरन्यतरांपुर:सङ्घडिं पश्चात्सङ्घडिंवा श्रुत्वाऽन्यत: स्वतोवा निशम्य निश्चित्य कुतश्चिद्धेतोस्ततस्तदभिमुखं संप्रधावत्युत्सुक सङ्घडिदोषः भूतेनात्मना- यथा ममात्र भविष्यत्यद्भुतभूतं भोज्यम्, यतस्तत्र ध्रुवा निश्चिता सङ्खडिरस्ति, नो संचाएइ त्ति न शक्नोति तत्र सङ्खडिग्रामे इतरेतरेभ्यः कुलेभ्य: सङ्खडिरहितेभ्यः सामुयाणियं ति भैक्षम्, किम्भूतं? - एषणीयं आधाकर्मादिदोषरहितं वेसियं ति केवलं रजोहरणादिवेषाल्लब्धमुत्पादनादिदोषरहितम्, एवंभूतं पिण्डपातं- आहारंपरिगृह्याभ्यवहर्तुं न शक्नोतीति सम्बन्धः, तत्र चासौ मातृस्थानं संस्पृशेत्, तस्य मातृस्थानं संभाव्येत, कथं?- यद्यपीतरेतरकुलाहारप्रतिज्ञया गतो, न चासौतमभ्यवहर्तुमलं पूर्वोक्तया नीत्या, ततोऽसौ सङ्खडिमेव गच्छेत्, एवं च मातृस्थानं तस्य संभाव्येत, तस्मान्नैवं कुर्याद्-ऐहिकामुष्मिकापायभयात् / सङ्खडिग्रामगमनं न विदध्यादिति // यथा च कुर्यात्तथाऽऽह- स भिक्षुः तत्र सङ्खडि- निवेशे कालेनानुप्रविश्य तत्रेतरेतरेभ्यो गृहेभ्यः उग्रकुलादिभ्यःसामुदानिकं समुदानं-भिक्षा तत्र भवंसामुदानिकं एषणीयं प्रासुकंवैषिकं केवलवेषावाप्तं धात्रीपिण्डादिदोषरहित पिण्डपातं प्रतिगृह्याहारमाहारयेदिति / / 239 // पुनरपि सङ्खडिविशेषमधिकृत्याह 8 // 573 // से भिक्खूवा 2 से जं पुण जाणिज्जा गामंवा जाव रायहाणिं वा इमंसिखलु गामंसि वा जाव रायहाणिंसिवा संखडी सिया तंपि (r) यद्यपीतरकुला० (मु०)। (r) पिण्डादिरहितं (मु०)।