________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 572 // सङ्खडिस्थानेऽस्मिन् वा भवेऽमी अपाया: आमुष्मिकास्तु दुर्गतिगमनादयः, खलुशब्दो वाक्यालङ्कारे, भिक्षणशीलो भिक्षुः सगृहपतिभिस्तद्भार्याभिर्वा परिव्राजकैः परिव्राजिकाभिर्वा सार्द्धमेकध्य- एकवाक्यतया संप्रधार्य भो इत्यामन्त्रणे एतानामन्त्र्य चूलिका-१ प्रथममध्ययन चैतद्दर्शयति-सङ्खडिगतस्य लोलुपतया सर्वं संभाव्यत इत्यतस्तैर्व्यतिमिश्रं सोडं ति सीधुमन्यद्वा प्रसन्नादिकं पातुं पीत्वा तत: पिण्डैषणा, हुरत्था वा बहिर्वा निर्गत्योपाश्रयं याचेत, यदाच प्रत्युपेक्षमाणो विवक्षितमुपाश्रयं न लभेत ततस्तमेवोपाश्रयं यत्रासौ सङ्खडिस्तत्रान्यत्र तृतीयोद्देशकः वा गृहस्थपरिव्राजिकादिभिर्मिश्रीभावमापद्येत, तत्र चासावन्यमना मत्तो गृहस्थादिको विपर्यासीभूत आत्मानं न स्मरति, स वा सूत्रम् 237-238 भिक्षुरात्मानं न स्मरेत्, अस्मरणाच्चैवं चिन्तयेद्- यथाऽहं गृहस्थ एव, यदिवा- स्त्रीविग्रहे शरीरे विपर्यासीभूतः अध्युपपन्नः सङ्घडिदोषः क्लीबे वा नपुंसके वा, सा च स्त्री नपुंसको वा, तं भिक्षु उपसङ्कम्य आसन्नीभूय ब्रूयात्, तद्यथा- आयुष्मन्! श्रमण! त्वया सहैकान्तमहं प्रार्थयामि, तद्यथा- आरामे वोपाश्रये वा कालतश्च रात्रौ वा विकाले वा, तं भिवं ग्रामधE:-विषयोपभोगगतै-8 ापारैर्नियन्त्रितं कृत्वा, तद्यथा- मम त्वया विप्रियं न विधेयम्, प्रत्यहमहमनुसर्पणीयेति, एवमादिभिर्नियम्य ग्रामासन्ने वा कुत्रचिद्रहसि मिथुनं- दाम्पत्यं तत्र भवं मैथुनं- अब्रह्मेति तस्य धर्माः-तद्गता व्यापारास्तेषां पवियारणा- आसेवना तया आउट्टामोल त्ति प्रवद्महे, इदमुक्तं भवति- साधुमुद्दिश्य रहसि मैथुनप्रार्थनां काचित्कुर्यात्, तां चैककः कश्चिदेकाकी वा साइज्जेज्जत्ति अभ्युपगच्छेत्, अकरणीयमेतद् एवं सङ्ख्याय ज्ञात्वा सङ्घडिगमनं न कुर्याद्, यस्मादेतानि आयतनानि कर्मोपादानकारणानि सन्ति भवन्ति संचीयमानानि प्रतिक्षणमुपचीयमानानि, इदमुक्तं भवति- अन्यान्यपि कर्मोपादानकारणानि भवेयुः, यत // 572 // एवमादिकाः प्रत्यपाया भवन्ति तस्मादसौ संयतो निर्ग्रन्थस्तथा- प्रकारां सङ्घडिं पुरःसङ्खडिं पश्चात्सङ्खडिं वा सङ्खडिं ज्ञात्वा ७०मेका (मु०)। ॐ स्तमेवाश्रयं (प्र०)। 0 परियारणा (मु०)। भाषापालाराज." 572 //