SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराई नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 570 // सिज्जाए, एस खलु भगवया मीसजाए तम्हा से संजए नियंठे तहप्पगारं पुरेसंखडिं वा पच्छासंखडिं वा संखडिं संखडिपडियाए नो श्रुतस्कन्धः२ अभिसंधारिजा गमणाए, एयं खलु तस्स भिक्खुस्स जाव सया जए॥सूत्रम् २३६॥त्तिबेमि॥ पिण्डैषणाध्ययने द्वितीयः१-१-२॥ चूलिका-१ प्रथममध्ययन असंयत: गृहस्थः स च श्रावकः प्रकृतिभद्रको वा स्यात्, तत्रासौ साधुप्रतिज्ञया क्षुद्रद्वारा:- सङ्कटद्वारा: सत्यस्ता महाद्वारा: | पिण्डैषणा, कुर्यात्, व्यत्ययं वा कार्यापेक्षया कुर्यात्, तथा समाः शय्या- वसतयो विषमा: सागारिकापातभयात् कुर्यात्, साधुसमाधानार्थं व द्वितीयोद्देशकः वा व्यत्ययं कुर्यात्, तथा प्रवाता: शय्याः शीतभयान्निवाताः कुर्यात्, ग्रीष्मकालापेक्षया वा व्यत्ययं विदध्यादिति, तथाऽन्तः सूत्रम् 236 भिक्षाविधि: मध्ये उपाश्रयस्य बहिर्वा हरितानि छित्त्वा छित्त्वा विदार्य विदार्य उपाश्रयं संस्कुर्यात् संस्तारकं वा संस्तारयेत्, गृहस्थश्चानेनाभिसन्धानेन संस्कुर्याद्-यथैष साधुः शय्यायाः संस्कारे विधातव्ये खलु भगवया मीसज्जाए त्ति निर्ग्रन्थः अकिञ्चन इत्यतः स गृहस्थः कारणे संयतो वा स्वयमेव संस्कारयेदित्युपसंहरति- तस्मात् तथाप्रकारां अनेकदोषदुष्टां सङ्खडिं विज्ञाय सा पुर:सङ्घडिः पश्चात्सङ्खडिर्वा भवेत्, जातनामकरणविवाहादिका पुरःसङ्खडिस्तथा मृतकसङ्खडिः पश्चात्सङ्खडिरिति, यदिवा पुरः- अग्रतः सङ्कडिर्भविष्यति अतोऽनागतमेव यायात्, वसतिं वा गृहस्थ: संस्कुर्यात्, वृत्ता वा सङ्कडिरतोऽत्र तच्छेषोपभोगाय साधवः समागच्छेयुरिति, सर्वथा सर्वां सङ्खडिं सङ्खडिप्रतिज्ञया नोऽभिसंधारयेत् न पर्यालोचयेद्गमनक्रियामिति, एवं तस्य भिक्षोः सामग्र्यं- सम्पूर्णता भिक्षुभावस्य यत्सर्वथा सङ्खडिवर्जनमिति // 236 // द्वितीयोद्देशकः समाप्तः। // 570 0 यथैषः साधुः.....तव्ये 'विलुंगयामो'त्ति (मु०)।
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy