SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 569 // यत्रैवासौ सङ्खडिः स्यात्तत्र न गन्तव्यमिति, क्व चासौ स्यादिति दर्शयिति, तद्यथा-ग्रामे वा प्राचुर्येण ग्रामधर्मोपेतत्वात्, श्रुतस्कन्धः 2 करादिगम्यो वा ग्रामः, नास्मिन् करोऽस्तीति नकरम्, धूलिप्राकारोपेतंखेटम्, कर्बट-कुनगरम्, सर्वतोऽर्द्धयोजनात्परेण स्थितग्राम चूलिका-१ प्रथममध्ययन मडम्बं पत्तनं-यस्य जलस्थलपथयोरन्यतरेण पर्याहारप्रवेशः, आकार:-ताम्रादेरुत्पत्तिस्थानम्, द्रोणमुखं-यस्य जलस्थल- पिण्डैषणा, पथावुभावपि, निगमा-वणिजस्तेषां स्थानं नैगमम्, आश्रम-यत्तीर्थस्थानम्, राजधानी-यत्र राजा स्वयं तिष्ठति, सन्निवेशो यत्र द्वितीयोद्देशकः सूत्रम् 236 प्रभूतानांभाण्डानां प्रवेश इति, तत्रैतेषु स्थानेषु सङ्घडिं ज्ञात्वा सङ्घडिप्रतिज्ञया न गमनं अभिसंधारयेत् न पर्यालोचयेत्, किमिति?, भिक्षाविधिः यत: केवली ब्रूयात् आदानमेतत् कर्मोपादानमेतदिति, पाठान्तरं वा आययणमेयं ति आयतनं-स्थानमेतद्दोषाणां यत्सङ्खडीगमनमिति, कथं दोषाणामायतनमिति दर्शयति-संखडिं संखडिपडियाए त्ति, या या सङ्कडिस्तां तां अभिसन्धारयत: तत्प्रतिज्ञया | गच्छत: साधोरवश्यमेतेषां मध्येऽन्यतमो दोषः स्यात्, तद्यथा-आधाकर्म वा औद्देशिकं वा मिश्रजातं वा क्रीतकृतं वा उद्यतकं वा आच्छेद्यं वा अनिसृष्टम (ष्टं वाऽ) भ्याहृतमि (तं वेति,) त्येतेषांदोषाणामन्यतमदोषदुष्टं भुञ्जीत, स हि प्रकरणकर्तवमभिसंधारयेत्यथाऽयं यतिर्मत्प्रकरणमुद्दिश्येहायातः, तदस्य मया येन केनचित्प्रकारेण देयमित्यभिसन्धायाधाकर्मादि विदध्यादिति, यदिवा। यो हि लोलुपतया सङ्खडिप्रतिज्ञया गच्छेत् स तत एवाधाकर्माद्यपि भुञ्जीतेति किञ्च-सङ्खडिनिमित्तमागच्छतःसाधूनुद्दिश्य / गृहस्थ एवंभूता वसती: कुर्यादित्याहअस्संजए भिक्खुपडियाए खुड्डियदुवारियाओमहल्लियदुवारियाओ कुजा, महल्लियदुवारियाओखुड्डियदुवारियाओकुजा, समाओ 8 // 569 // सिजाओ विसमाओ कुज्जा, विसमाओ सिज्जाओ समाओ कुजा, पवायाओ सिज्जाओ निवायाओ कुज्जा, निवायाओ सिज्जाओ पवायाओ कुज्जा, अंतो वा बहिं वा उवस्सयस्स हरियाणि छिंदिय छिंदिय दालिय दालिय संथारगं संथारिजा, एस विलुंगयामो
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy