________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 569 // यत्रैवासौ सङ्खडिः स्यात्तत्र न गन्तव्यमिति, क्व चासौ स्यादिति दर्शयिति, तद्यथा-ग्रामे वा प्राचुर्येण ग्रामधर्मोपेतत्वात्, श्रुतस्कन्धः 2 करादिगम्यो वा ग्रामः, नास्मिन् करोऽस्तीति नकरम्, धूलिप्राकारोपेतंखेटम्, कर्बट-कुनगरम्, सर्वतोऽर्द्धयोजनात्परेण स्थितग्राम चूलिका-१ प्रथममध्ययन मडम्बं पत्तनं-यस्य जलस्थलपथयोरन्यतरेण पर्याहारप्रवेशः, आकार:-ताम्रादेरुत्पत्तिस्थानम्, द्रोणमुखं-यस्य जलस्थल- पिण्डैषणा, पथावुभावपि, निगमा-वणिजस्तेषां स्थानं नैगमम्, आश्रम-यत्तीर्थस्थानम्, राजधानी-यत्र राजा स्वयं तिष्ठति, सन्निवेशो यत्र द्वितीयोद्देशकः सूत्रम् 236 प्रभूतानांभाण्डानां प्रवेश इति, तत्रैतेषु स्थानेषु सङ्घडिं ज्ञात्वा सङ्घडिप्रतिज्ञया न गमनं अभिसंधारयेत् न पर्यालोचयेत्, किमिति?, भिक्षाविधिः यत: केवली ब्रूयात् आदानमेतत् कर्मोपादानमेतदिति, पाठान्तरं वा आययणमेयं ति आयतनं-स्थानमेतद्दोषाणां यत्सङ्खडीगमनमिति, कथं दोषाणामायतनमिति दर्शयति-संखडिं संखडिपडियाए त्ति, या या सङ्कडिस्तां तां अभिसन्धारयत: तत्प्रतिज्ञया | गच्छत: साधोरवश्यमेतेषां मध्येऽन्यतमो दोषः स्यात्, तद्यथा-आधाकर्म वा औद्देशिकं वा मिश्रजातं वा क्रीतकृतं वा उद्यतकं वा आच्छेद्यं वा अनिसृष्टम (ष्टं वाऽ) भ्याहृतमि (तं वेति,) त्येतेषांदोषाणामन्यतमदोषदुष्टं भुञ्जीत, स हि प्रकरणकर्तवमभिसंधारयेत्यथाऽयं यतिर्मत्प्रकरणमुद्दिश्येहायातः, तदस्य मया येन केनचित्प्रकारेण देयमित्यभिसन्धायाधाकर्मादि विदध्यादिति, यदिवा। यो हि लोलुपतया सङ्खडिप्रतिज्ञया गच्छेत् स तत एवाधाकर्माद्यपि भुञ्जीतेति किञ्च-सङ्खडिनिमित्तमागच्छतःसाधूनुद्दिश्य / गृहस्थ एवंभूता वसती: कुर्यादित्याहअस्संजए भिक्खुपडियाए खुड्डियदुवारियाओमहल्लियदुवारियाओ कुजा, महल्लियदुवारियाओखुड्डियदुवारियाओकुजा, समाओ 8 // 569 // सिजाओ विसमाओ कुज्जा, विसमाओ सिज्जाओ समाओ कुजा, पवायाओ सिज्जाओ निवायाओ कुज्जा, निवायाओ सिज्जाओ पवायाओ कुज्जा, अंतो वा बहिं वा उवस्सयस्स हरियाणि छिंदिय छिंदिय दालिय दालिय संथारगं संथारिजा, एस विलुंगयामो