________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 567 // दरिमहेसुवा अगडमहेसुवा तलागमहेसुवा दहमहेसुवा नइमहेसुसरमहेसुवा सागरमहेसुवा आगरमहेसुवा अन्नयरेसुवा तहप्पगारेसु श्रुतस्कन्धः 2 विरूवरूवेसु महामहेसु वट्टमाणेसु बहवे समणमाहणअतिहिकिवणवणीमगे एगाओ उक्खाओ परिएसिज्जमाणे पेहाए दोहिंजाव चूलिका-१ प्रथममध्ययन संनिहिसंनिचयाओ वा परिएसिजमाणे पेहाए तहप्पगारं असणं वा 4 अपुरिसंतरकडं जाव नो पडिग्गाहिज्जा // 1 // अह पुण एवं पिण्डैषणा, जाणिज्जा दिन्नं जंतेसिंदायव्वं, अह तत्थ भुंजमाणे पेहाए गाहावइभारियं वा गाहावइभगिणिं वा गाहावइपुत्तं वा धूयं वा सुण्हं वा द्वितीयोद्देशकः सूत्रम् 235 धाईवा दासंवा दासिं वा कम्मकरं वा कम्मकरिं वा से पुव्वामेव आलोइज्जा-आउसित्ति वा भगिणित्ति वा दाहिसि मे इत्तो अन्नयर भिक्षाविधिः भोयणजायं, से सेवं वयंतस्स परो असणं वा 4 आहट्ट दलइन्जा तहप्पगारं असणं वा 4 सयं वा पुण जाइजा परो वा से दिज्जा फासुयं जाव पडिग्गाहिज्जा ॥२॥सूत्रम् 235 // सभिक्षुर्यत्पुनरेवंभूतमाहारादिकं जानीयात्तदपुरुषान्तरकृतादिविशेषणमप्रासुकमनेषणीयमिति मन्यमानो नो गृह्णीयादिति सम्बन्धः, तत्र समवायो-मेलकःशङ्खच्छेदश्रेण्यादैः पिण्डनिकर:-पितृपिण्डो मृतकभक्तमित्यर्थः, इन्द्रोत्सव:- प्रतीतः स्कन्द:-स्वामिकार्तिकेयस्तस्य महिमा- पूजा विशिष्टे काले क्रियते, रुद्रादयः- प्रतीता: नवरं मुकुन्दो- बलदेवः, तदेवंभूतेषु नानाप्रकारेषु प्रकरणेषु सत्सु तेषु च यदि यः कश्चिच्छ्रमणब्राह्मणातिथिकृपणवणीमगादिरापतति तस्मै सर्वस्मै दीयत इति मन्यमानोऽपुरुषान्तरकृतादिविशेषणविशिष्टमाहारादिकं न गृह्णीयात्, अथापि सर्वस्मै न दीयते तथाऽपि जनाकीर्णमिति मन्यमान एवंभूते सङ्गडिविशेषे न प्रविशेदिति // 235 // एतदेव सविशेषणं ग्राह्यमाह // 567 // अथ पुनरेवंभूतमाहारादिकं जानीयात्, तद्यथा- दत्तं यत्तेभ्यः श्रमणादिभ्यो दातव्यम्, अथ अनन्तरं तत्र स्वत एव तान्। (r) श्रेण्यादिः (प्र०)।