________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 566 // भिक्षाविधिः तद्यथा-पुरुषान्तरकृतमित्यादि॥२॥२३३॥ साम्प्रतं येषु कुलेषु भिक्षार्थं प्रवेष्टव्यं तान्यधिकृत्याह श्रुतस्कन्धः२ से भिक्खू वा 2 जाव समाणे से जाइं पुण कुलाइं जाणिज्जा, तंजहा- उग्गकुलाणि वा भोगकुलाणि वा राइन्नकुलाणि वा चूलिका-१ प्रथममध्ययन खत्तियकुलाणि वा इक्खागकुलाणि वा हरिवंसकुलाणि वा एसियकुलाणि वा वेसियकुलाणि वा गडागकुलाणि वा कोटागकु पिण्डैषणा, लाणि वा गामरक्खकुलाणि वा बोकसालियकुलाणि वा अन्नयरेसु वा तहप्पगारेसुकुलेसु अदुगुंछिएसु अगरहिएसु असणं वा 4 द्वितीयोद्देशकः सूत्रम् फासुयं जावपडिग्गाहिज्जा ।।सूत्रम् 234 // 234-235 स भिक्षुर्भिक्षार्थं प्रवेष्टुकामो यानि पुनरेवंभूतानि कुलानि जानीयात्तेषु प्रविशेदिति सम्बन्धः, तद्यथा- उग्रा- आरक्षिकाः, भोगा- राज्ञः पूज्यस्थानीयाः, राजन्या:- सखिस्थानीयाः, क्षत्रिया- राष्ट्रकूटादयः, इक्ष्वाकव:- ऋषभस्वामिवंशिकाः, हरिवंशाः-हरिवंशजा: अरिष्ठनेमिवंशस्थानीयाः, एसिअ त्ति गोष्ठाः, वैश्या- वणिजः, गण्डको- नापितः, यो हि ग्राम उद्घोषयति, कोट्टागा:- काष्ठतक्षका वर्द्धकिन इत्यर्थः, बोक्कशालिया:-तन्तुवाया:, कियन्तो वा वक्ष्यन्ते इत्युपसंहरति- अन्यतरेषु वा तथाप्रकारेष्वजुगुप्सितेषु कुलेषु, नानादेशविनेयसुखप्रतिपत्त्यर्थं पर्यायान्तरेण दर्शयति- अगर्थेषु, यदिवा जुगुप्सितानि / चर्मकारकुलादीनि गाणि- दास्यादिकुलानि तद्विपर्ययभूतेषु कुलेषु लभ्यमानमाहारादिकं प्रासुकमेषणीयमिति मन्यमानो गृह्णीयादिति // 234 // तथा से भिक्खू वा 2 जाव समाणे से जं पुण जाणिज्जा-असणं वा 4 समवाएसु वा पिंडनियरेसु वा इंदमहेसु वा खंदमहेसु वा एवं रुद्दमहेसु वा मुगुंदमहेसु वा भूयमहेसु वा जक्खमहेसु वा नागमहेसु वा थूभमहेसु वा चेइयमहेसु वा रुक्खमहेसु वा गिरिमहेसुवा 0 बुक्कासकुलाणि (मु०)।