SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 565 // तद्गतामेव विशोधिकोटिमधिकृत्याह श्रुतस्कन्धः२ ___ सेभिक्खूवा भिक्खुणीवा गाहावइकुलं पिंडवायपडियाए अणुपविट्ठेसमाणे से जंपुण जाणिज्जा-असणंवा 4 अट्ठमिपोसहिएसु चूलिका-१ प्रथममध्ययनं वा अद्धमासिएसु वा मासिएसु वा दोमासिएसु वा तेमासिएसु वा चाउम्मासिएसु वा पंचमासिएसु वा छम्मासिएसु वा उऊसु वा पिण्डैषणा, उउसंधीसुवा उउपरियट्टेसु वा बहवे समणमाहणअतिहिकिवणवणीमगे एगाओ उक्खाओ परिएसिज्जमाणे पेहाए दोहिं उक्खाहिं द्वितीयोद्देशकः सूत्रम् 233 परिएसिज्जमाणे पेहाए तिहिं उक्खाहिं परिएसिज्जमाणे पेहाए कुंभीमुहाओवा कलोवाइओवासंनिहिसंनिचयाओवा परिएसिज्जमाणे भिक्षाविधिः पेहाए तहप्पगारं असणं वा 4 अपुरिसंतरकडं जाव अणासेवियं अफासुयं जाव नो पडिग्गाहिज्जा // 1 // अह पुण एवं जाणिज्जा पुरिसंतरकडं जाव आसेवियं फासुयं पडिग्गाहिज्जा / / 2 // सूत्रम् 233 // स भावभिक्षुर्यत्पुनरशनादिकमाहारमेवंभूतं जानीयात्, तद्यथा- अष्टम्यां पौषध:- उपवासादिकोऽष्टमीपौषधः स विद्यते येषां तेऽष्टमीपौषधिका-उत्सवास्तथाऽर्द्धमासिकादयश्च ऋतुसन्धिः-ऋतो: पर्यवसानं ऋतुपरिवर्त्तः-ऋत्वन्तरम्, इत्यादिषु प्रकरणेषु बहून् श्रमणब्राह्मणातिथिकृपणवणीमगानेकस्मात्पिठरकाद्गृहीत्वा कूरादिकं परिएसिज्जमाणे त्ति तद्दीयमानाहारेण भोज्यमानान् / प्रेक्ष्य दृष्ट्रा, एवं द्विकादिकादपि पिठरकाद् गृहीत्वेत्यायोजनीयमिति, पिठरक एव सङ्कटमुखः कुम्भी, कलोवादि त्ति पच्छी पिटकं वा तस्माद्वैकस्मादिति, सन्निधि:- गोरसादेः संनिचयस्तस्माद्वेति, ('तओ एवंविहं जावंतियं पिंडं समणादीणं / परिएसिन्जमाणं पेहाए'त्ति,) एवंभूतं पिण्डं दीयमानं दृष्ट्वा अपुरुषान्तरकृतादिविशेषणमप्रासुकमनेषणीयमिति मन्यमानो लाभे सति न प्रतिगृह्णीयादिति // 1 // एतदेव सविशेषणं ग्राह्यमाह- अथ पुनः स भिक्षुरेवंभूतं जानीयात्तत्तो गृह्णीयादिति सम्बन्धः, 0 विशुद्ध० (मु०)। 0 कलोवाइओव' त्ति पिच्छी (मु०)। 0 सन्निधेः (मु०)। // 65 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy