SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ श्रुतस्कन्धः२ चूलिका-१ प्रथममध्ययनं पिण्डैषणा, प्रथमोद्देशकः सूत्रम् 232 आहारविधिः एसणिज्ज जाव पडिग्गाहिज्जा ॥२॥सूत्रम् 231 // स भिक्षुर्यत्पुनरशनादि जानीयात्, किंभूतमिति दर्शयति-बहून् श्रमणब्राह्मणातिथिकृपणवणीमकान् समुद्दिश्य श्रमणाद्यर्थमिति यावत्, प्राणादींश्च समारभ्य यावदाहृत्य कश्चिद् गृहस्थो ददाति, तत्तथाप्रकारमशनाद्यपुरुषान्तरकृतमबहिर्निर्गतमनात्मीकृतमपरिभुक्तमनासेवितमप्रासुकमनेषणीयं मन्यमानो लाभे सति न प्रतिगृह्णीयात् // 1 // इयं च जावंतिया भिक्ख त्ति, एतद्व्यत्ययेन ग्राह्यमाह- अथशब्दः पूर्वापेक्षी पुनःशब्दो विशेषणार्थः, अथ स भिक्षुः पुनरेवं जानीयात् तद्यथा- पुरुषान्तरकृतं अन्यार्थं कृतं बहिर्निर्गतमात्मीकृतं परिभुक्तमासेवितं प्रासुकमेषणीयं च ज्ञात्वा लाभे सति प्रतिगृह्णीयात्, इदमुक्तं भवति-अविशोधिकोटिर्यथा तथा न कल्पते, विशोधिकोटिस्तु पुरुषान्तरकृतात्मीयकृतादिविशिष्टा कल्पत इति // 231 // विशुद्धिकोटिमधिकृत्याह से भिक्खू वा भिक्खूणी वा गाहावइकुलं पिंडवायपडियाए पविसिउकामे से जाईपुण कुलाई जाणिज्जा-इमेसु खलु कुलेसु निइए पिंडे दिज्जइ अग्गपिंडे दिज्जइ नियए भाए दिज्जड़ नियए अवड्वभाए दिज्जइ, तहप्पागाराइं कुलाई निइयाई निइउमाणाई नो भत्ताए वा पाणाए वा पविसिज्ज वा निक्खमिज वा ॥१॥एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियंजं सव्वढेहिं समिए सहिए सया जए॥सूत्रम् 232 // त्तिबेमि // 2 // पिण्डैषणाध्ययने प्रथमोद्देशकः॥२-१-१-१॥ स भिक्षुर्यावगृहपतिकुलं प्रवेष्टुकाम: से- तच्छब्दार्थे सच वाक्योपन्यासार्थः, यानि पुनरेवंभूतानि कुलानि जानीयात्, तद्यथाइमेषु कुलेषु खलु शब्दो वाक्यालङ्कारे नित्यं प्रतिदिनं पिण्डः पोषो दीयते, तथा अग्रपिण्ड:- शाल्योदनादेः प्रथममुद्धृत्य (r) यावत्यो भिक्षाः। ॐ खलु वाक्या० (मु०)। // 563 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy