SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 561 // णार्हाः, अपि च-तदुपष्टम्भादसंयमप्रवर्त्तनादयो दोषा जायन्त इति // 228 // पिण्डाधिकार एवानेषणीयविशेषप्रतिषेध श्रुतस्कन्धः२ मधिकृत्याह चूलिका-१ प्रथममध्ययन से भिक्खू वा० जाव समाणे असणं वा 4 अस्सिंपडियाए एगं साहम्मियं समुद्दिस्स पाणाई भूयाई जीवाई सत्ताई समारब्भ पिण्डैषणा, समुद्दिस्स कीयं पामिच्चं अच्छिज्जं अणिसटुं अभिहडं आहटु चेएइ, तंतहप्पगारं असणं वा 4 पुरिसंतरकडं वा अपुरिसंतरकडं वा प्रथमोद्देशकः बहिया नीहडं वा अनीहडंवा अत्तट्ठियं वा अणत्तट्ठियं वा परिभुत्तं वा अपरिभुत्तं वा आसेवियं वा अणासेवियंवा अफासुयं जावनो सूत्रम् 229 आहारविधि: पडिग्गाहिज्जा, एवं बहवेसाहम्मिया एगंसाहम्मिणिं बहवे साहम्मिणीओसमुहिस्स चत्तारि आलावगा भाणियव्वा ॥सूत्रम् 229 // स-भिक्षुर्यावद्गृहपतिकुलं प्रविष्टः सन्नेवंभूतमाहारजातं नो प्रतिगृह्णीयादिति सम्बन्धः, अस्सिंपडियाए त्ति, न विद्यते स्वंद्रव्यमस्य सोऽयमस्वो-निर्ग्रन्थ इत्यर्थः, तत्प्रतिज्ञया कश्चिद्गृहस्थः प्रकृतिभद्रक एकं साधर्मिकं साधुसमुद्दिश्य अस्वोऽयमित्यभिसन्धाय प्राणिनो भूतानि जीवाः सत्त्वाश्च एतेषां किञ्चिद्भेदाढ़ेदस्तान् समारभ्येत्यनेन मध्यग्रहणात्संरम्भसमारम्भारम्भा गृहीताः, एतेषां च स्वरूपमिदं संकप्पो संरंभो परियावकरो भवे समारंभो / आरंभो उद्दवओ सुद्धनयाणं तु सव्वेसिं // 1 // इत्येवं समारम्भादि। समुद्दिश्य अधिकृत्याधाकर्माणि कुर्यादिति, अनेन सर्वाऽविशुद्धिकोटिर्गृहीता, तथा क्रीतं मूल्यगृहीतं पामिच्चं उच्छिन्नकं आच्छेद्यं / परस्माद्बलादाच्छिन्नं अणिसटुंति अनिसृष्टं तत्स्वामिनाऽनुत्सङ्कलितंचोल्लकादि अभ्याहृतंगृहस्थेनानीतम्, तदेवंभूतं क्रीताद्याहृत्य चेएइ त्ति ददाति, अनेनापि समस्ता विशुद्धिकोटिर्गृहीता, तद् आहारजातं चतुर्विधमपि तथाप्रकारं आधाकर्मादिदोषदुष्टं यो ददाति तस्मात्पुरुषादपरः पुरुषः पुरुषान्तरं तत्कृतं वा अपुरुषान्तरकृतं वा तेनैव दात्रा कृतम्, तथा गृहान्निर्गतमनिर्गतं वा, तथा (r) संकल्पः संरम्भः परितापकरो भवेत् समारम्भः / आरम्भ उपद्रवतः शुद्धनयानां च सर्वेषाम् / / 1 / / 7 वा तथा तेनैव (मु०)। // 561 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy