________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 560 // च दाता संविभज्य दद्यात्तेनावमौदर्यादौ दुर्भिक्षादौ प्राणवृत्तिर्न स्यादित्येवमादयो दोषाः, तथा परिहरणं-परिहारस्तेन चरति श्रुतस्कन्धः२ पारिहारिक:-पिण्डदोषपरिहरणादुद्युक्तविहारी साधुरित्यर्थः, स एवंगुणकलितः साधुः अपरिहारिकेण पार्श्वस्थावसन्नकुशील चूलिका-१ प्रथममध्ययन संसक्तयथाच्छन्दरूपेण न प्रविशेत्, तेन सह प्रविष्टानामनेषणीयभिक्षाग्रहणाग्रहणकृता दोषाः, तथाहि-अनेषणीयग्रहणे तत्प्रवृ पिण्डैषणा, तिरनुज्ञाता भवति, अग्रहणे तैः सहासङ्खडादयो दोषाः, तत एतान् दोषान् ज्ञात्वा साधुर्गृहपतिकुलं पिण्डपातप्रतिज्ञया तैः प्रथमोद्देशक: सह न प्रविशेन्नापि ततो निष्क्रामेदिति // 1 // तैः सह प्रसङ्गतोऽन्यत्रापि गमनप्रतिषेधमाह- स भिक्षुर्बहिः विचारभूमि सूत्रम् 228 आहारविधिः सज्ञाव्युत्सर्गभूमिं तथा विहारभूमिं स्वाध्यायभूमिं तैरन्यतीर्थिकादिभिः सह दोषसम्भवान्न प्रविशेदिति सम्बन्धः, तथाहिविचारभूमौ प्रासुकोदकस्वच्छास्वच्छबह्वल्पनिर्लेपनकृतोपघातसद्भावाद्, विहारभूमौ वा सिद्धान्तालापकविकत्थनभयात्सेहाद्यसहिष्णुकलहसद्भावाच्चसाधुस्तां तैः सहन प्रविशेन्नापि ततो निष्क्रामेदिति ॥२॥तथा- स भिक्षुर्गामाद्गामो ग्रामान्तरमुपलक्षणार्थत्वान्नगरादिकमपि दूइज्जमाणो तिगच्छन्नेभिरन्यतीर्थिकादिभिःसह दोषसम्भवान्न गच्छेत्, तथाहि-कायिक्यादिनिरोधे सत्यात्मविराधना, व्युत्सर्गे च प्रासुकाप्रासुकग्रहणादावुपघातसंयमविराधने भवतः, एवं भोजनेऽपि दोषसम्भवो भावनीयः सेहादिविप्रतारणादिदोषश्चेति // 227 // साम्प्रतं तद्दानप्रतिषेधार्थमाह से भिक्खूवा भिक्खूणी वा० जाव पविढे समाणे नो अन्नउत्थियस्स वा गारत्थियस्स वा परिहारिओ वा अपरिहारियस्स असणं वा पाणं वा खाइमं वा साइमं वा दिज्जा वा अणुपइज्जा वा॥सूत्रम् 228 // 8 // 560 // स भिक्षुर्यावद्गृहपतिकुलं प्रविष्टः सन्नुपलक्षणत्वादुपाश्रयस्थो वा तेभ्योऽन्यतीर्थिकादिभ्यो दोषसम्भवादशनादिकं 4 न दद्यात् स्वतो नाप्यनुप्रदापयेदपरेण गृहस्थादिनेति, तथाहि-तेभ्यो दीयमानं दृष्ट्रा लोकोऽभिमन्यते- एते ह्येवंविधानामपि दक्षि