________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 557 // विधिः भवन्ति, तद्यथा- अप्रत्युपेक्षितमप्रमार्जितं 1, अप्रत्युपेक्षितं प्रमार्जितं 2, प्रत्युपेक्षितमप्रमार्जितं 3, तत्राप्यप्रत्युपेक्ष्य प्रमृजन् / श्रुतस्कन्धः 2 स्थानात्स्थानसंक्रमणेन त्रसान् विराधयति, प्रत्युपेक्ष्याप्यप्रमृजन्नागन्तुकपृथ्वीकायादीन् विराधयतीति, चतुर्थभङ्गके तु चूलिका-१ प्रथममध्ययन चत्वारोऽमी, तद्यथा- दुष्प्रत्युपेक्षितंदुष्प्रमार्जितं 4, दुष्प्रत्युपेक्षितं सुप्रमार्जितं 5, सुप्रत्युपेक्षितं दुष्प्रमार्जितं 6, सुप्रत्युपेक्षित पिण्डैषणा, सुप्रमार्जितमिति 7, स्थापना। तत्रैवंभूते सप्तमभङ्गायाते स्थण्डिले संयत एव सम्यगुपयुक्त एव शुद्धाशुद्धपुञ्जभागपरिकल्पनया प्रथमोद्देशकः सूत्रम् 225 परिष्ठापयेत त्यजेदिति // 224 // साम्प्रतमौषधिविषयं विधिमाह औषधिविषयो से भिक्खू वा भिक्खूणी वा गाहावइकुलं जाव पविठू समाणे से जाओ पुण ओसहीओ जाणिज्जा कसिणओ सासियाओ अविदलकडाओ अतिरिच्छच्छिन्नाओ अवुच्छिण्णाओ तरुणियं वा छिवाडिं अणभिक्वंताभज्जियं पेहाए अफासुयं अणेसणिज्जंति मन्नमाणे लाभे संते नो पडिग्गाहिज्जा / / से भिक्खू वा० जाव पविढे समाणे से जाओ पुण ओसहीओ जाणिज्जा-अकसिणाओ असासियाओ विदलकडाओ तिरिच्छच्छिन्नाओ वुच्छिन्नाओ तरुणियं वा छिवाडिं अभिक्वंतं भज्जियं पेहाए फासुयं एसणिज्जंति मन्नमाणे लाभे संते पडिग्गाहिजा // सूत्रम् 225 // सभावभिक्षुर्गृहपतिकुलं प्रविष्टः सन्या: पुन: औषधी:शालिबीजादिकाः एवंभूता जानीयात्, तद्यथा कसिणाओ त्ति कृत्स्नाः सम्पूर्णा अनुपहताः, अत्र च द्रव्यभावाभ्यां चतुर्भङ्गिका, तत्र द्रव्यकृत्स्ना अशस्त्रोपहताः, भावकृत्स्नाः सचित्ताः, तत्र कृत्स्ना इत्यनेन चतुर्यु भङ्गकेष्वाद्यं भङ्गत्रयमुपात्तम्, सासियाओ त्ति, जीवस्य स्वां- आत्मीयामुत्पत्तिं प्रत्याश्रयो यासुताः // 557 // स्वाश्रयाः, अविनष्टयोनय इत्यर्थः, आगमे च कासाञ्चिदौषधीनामविनष्टो योनिकाल: पठ्यते, तदुक्तं एतेसि णं भंते! ®चतुर्भङ्ग० (मु०)। 9 एतेषां भदन्त! -