SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 555 // श्रुतस्कन्धः 2 चूलिका-१ प्रथममध्ययनं पिण्डैषणा, प्रथमोद्देशक: सूत्रम् 224 अशनादिविधिः से इति मागधदेशीवचनः प्रथमान्तो निर्देशे वर्त्तते, यः कश्चिद्भिक्षणशीलो भावभिक्षुर्मूलोत्तरगुणधारी विविधाभिग्रहरतः भिक्षुणी वा साध्वी, स भावभिक्षुर्वेदनादिभिः कारणैराहारग्रहणं करोति, तानि चामूनि वेअण 1 वेआवच्चे 2 इरियट्ठाए य 3 संजमट्ठाए 4 / तह पाणवत्तियाए 5 छ8 पुण धम्मचिंताए 6 // 1 // इत्यादि, अमीषां मध्येऽन्यतमेनापि कारणेनाहारार्थी सन् गृहपतिः- गृहस्थस्तस्य कुलं-गृहं तदनुप्रविष्टः, किमर्थ?- पिंडवायपडियाए त्ति पिण्डपातो-भिक्षालाभस्तत्प्रतिज्ञया-अहमत्र भिक्षां लप्स्य इति, स प्रविष्टः सन् यत्पुनरशनादि जानीयात्, कथमिति दर्शयति- प्राणिभिः रसजादिभिः पनकैः उल्लीजीवैः संसक्तं बीजैः गोधूमादिभिः हरितैः दूर्वाऽङ्करादिभिः उन्मिश्रं शबलीभूतम्, तथा शीतोदकेन वा अवसिक्तं आद्रीकृतं रजसा वा सचित्तेन परिघासियं ति परिगुण्डितम्, कियद्वा वक्ष्यति? तथाप्रकारं एवंजातीयमशुद्धमशनादि चतुर्विधमप्याहारं परहस्ते दातृहस्ते परपात्रे वा स्थितं अप्रासुकं सचित्तं अनेषणीयं आधाकर्मादिदोषदुष्टं इति एवं मन्यमानः स भावभिक्षुः सत्यपि लाभे न प्रतिगृह्णीयादित्युत्सर्गतः, अपवादतस्तु द्रव्यादि ज्ञात्वा प्रतिगृह्णीयादपि, तत्र द्रव्यं दुर्लभद्रव्यं क्षेत्रं साधारणद्रव्यलाभरहितं सरजस्कादिभावितं वा कालो दुर्भिक्षादिः भावो ग्लानतादिः, इत्यादिभिः कारणैरुपस्थितैरल्पबहुत्वं पर्यालोच्य गीतार्थो गृह्णीयादिति ॥अथ कथञ्चिदनाभोगात्संसक्तमागामिसत्त्वान्मिभंवा गृहीतं तत्र विधिमाह-से य आह.चे त्यादि सच भावभिक्षुः / आहच्चे ति सहसा संसक्तादिकमाहारजातं कदाचिदनाभोगात्प्रतिगृह्णीयात्, सचानाभोगो दातृप्रतिगृहीतृपदद्वयाच्चतुर्धा योजनीय इति, तं एवंभूतमशुद्धमाहारमादायैकान्तं अपक्रामेत् गच्छेत्, तं अपक्रम्य, गत्वेति / यत्र सागारिकाणामनालोकमसम्पातं च भवति तदेकान्तमनेकधेति दर्शयति- अथारामे वा अथोपाश्रये वा अथशब्दोऽनापातविशिष्टप्रदेशोपसङ्ग्रहार्थः, वाशब्दो 0वचनतः (मु०)। 0 वेदना वैयावृत्त्यं ईर्यार्थं संयमार्थं च / तथा प्राणप्रत्ययाय षष्ठं पुनर्धर्मचिन्तायै // 1 // // 555 / /
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy