SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ | // 554 // श्रुतस्कन्ध:२ चूलिका-१ प्रथममध्ययनं पिण्डैषणा, प्रथमोद्देशकः नियुक्तिः 297 द्रव्याग्रनिक्षेपाः सूत्रम् 224 अशनादिविधिः पिण्डैषणाध्ययनादारभ्यावग्रहप्रतिमाध्ययनं यावदेतानि सप्ताध्ययनानि प्रथमा चूडा, सप्त सप्पैकका द्वितीया, भावना तृतीया, विमुक्तिश्चतुर्थी, आचारप्रकल्पो निशीथः, सा च पञ्चमी चूडेति / तत्र चूडाया निक्षेपो नामादिः षड्डिधः, नामस्थापने क्षुण्णे, द्रव्यचूडा व्यतिरिक्ता सचित्ता कुक्कुटस्य अचित्ता मुकुटस्य चूडामणिः मिश्रा मयूरस्य, क्षेत्रचूडा लोकनिष्कुटरूपा, कालचूडाऽधिमासकस्वभावा, भावचूडा त्वियमेव, क्षायोपशमिकभाववर्त्तित्वात् / इयं च सप्ताध्ययनात्मिका, तत्राद्यमध्ययन पिण्डैषणा, तस्य चत्वार्यनुयोगद्वाराणि भवन्ति, यावन्नामनिष्पन्ने निक्षेपे पिण्डैषणाऽध्ययनम्, तस्य निक्षेपद्वारेण सर्वा पिण्डनियुक्तिरत्र भणनीयेति // 297 // साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं से भिक्खूवा भिक्खुणी वा गाहावइकुलं पिंडवायपडियाए अणुपविढे समाणे से जंपुण जाणिज्जा-असणं वा पाणं वा खाइम वा साइमं वा पाणेहिं वा पणगेहिं वा बीएहिं वा हरिएहिं वा संसत्तं उम्मिस्सं सीओदएण वा ओसित्तं रयसा वा परिघासियं वा तहप्पगारं असणं वा पाणं वा खाइमं वा साइमं वा परहत्थंसि वा परपायंसि वा अफासुयं अणेसणिज्जंति मन्नमाणे लाभेऽविसंते नो पडिग्गाहिज्जा ॥सेय आहच्च पडिग्गहे सियासेतं आयाय एगंतमवक्कमिज्जा, एगंतमवक्कमित्ता अहे आरामंसि वा अहे उवस्सयंसिवा अप्पंडे अप्पपाणे अप्पबीए अप्पहरिए अप्पोसे अप्पुदए अप्पुत्तिंगपणगदगमट्टियमक्कडासंताणए विगिंचिय 2 उम्मीसं विसोहिय 2 तओ संजयामेव अँजिज्ज वा पीइज्ज वा, जंच नो संचाइजा भुत्तए वा पायए वासे तमायाय एगंतमवक्कमिज्जा, अहे झामथंडिलंसिवा अट्ठिरासिंसि वा किट्टरासिंसि वा तुसरासिंसि वा गोमयरासिंसि वा अन्नयरंसि वा तहप्पगारंसि थंडिलंसि पडिलेहिय पडिलेहिय पमजियपमज्जिय तओ संजयामेव परिट्ठविज्जा ॥सूत्रम् 224 // (r) कुर्कुटस्य (मु०)। (c) ऽधिकमास० (मु०)10 परिवासियं प्र. एवं वृत्तावपि (प्र०)। // 554 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy