SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 553 // तथा तथा-अनेकप्रकारो ज्ञातव्यो भवतीति // 292 // कथं पुनरयं संयमः सङ्केपाभिहितो विस्तार्यते? इत्याह श्रुतस्कन्धः 2 नि०- एगविहो पुण सो संजमुत्ति अज्झत्थ बाहिरो य दुहा / मणवयणकाय तिविहो चउव्विहो चाउजामो उ॥२९३॥ चूलिका-१ प्रथममध्ययनं नि०- पंच य महव्वयाई तु पंचहा राइभोअणे छट्ठा।सीलंगसहस्साणि य आयारस्सप्पवीभागा॥२९४॥ पिण्डैषणा, अविरतिनिवृत्तिलक्षण एकविधः संयमः, स एवाध्यात्मिकबाह्यभेदाद् द्विधा भवति, पुनर्मनोवाक्काययोगभेदात्रिविधः, स एव प्रथमोद्देशकः चतुर्यामभेदाच्चतुर्धा, पुनः पञ्चमहाव्रतभेदात्पञ्चधा, रात्रीभोजनविरतिपरिग्रहाच्च षोढा, इत्यादिकया प्रक्रियया भिद्यमानो नियुक्तिः 293-297 यावदष्टादशशीलाङ्गसहस्रपरिमाणो भवतीति // 293-294 // किं पुनरसौ संयमस्तत्र तत्र प्रवचने पञ्चमहाव्रतरूपतया भिद्यते? द्रव्याग्रनिक्षेपाः इत्याह नि०- आइक्खिउं विभइउं विन्नाउं चेव सुहतर होइ। एएण कारणेणं महव्वया पंच पन्नत्ता // 295 // संयम: पञ्चमहाव्रतरूपतया व्यवस्थापितःसन्नाख्यातुं विभक्तुं विज्ञातुं च सुखेनैव भवतीत्यत: कारणात्पञ्चमहाव्रतानि प्रज्ञाप्यन्ते / // 295 // एतानि च पञ्च महाव्रतानि अस्खलितानि फलवन्ति भवन्त्यतो रक्षायनो विधेयस्तदर्थमाह नि०- तेसिंच रक्खणट्ठा य भावणा पंच पंच इक्विक्के / ता सत्थपरिन्नाए एसो अभिंतरो होई // 296 // तेषां च महाव्रतानामेकैकस्य तद्वृत्तिकल्पाः पञ्चपञ्च भावना भवन्ति, ताश्च द्वितीयाग्रश्रुतस्कन्धे प्रतिपाद्यन्तेऽतोऽयंशस्त्रपरिज्ञाध्ययनाभ्यन्तरो भवतीति // 296 // साम्प्रतं चूडानां यथास्वं परिमाणमाह नि०- जावोग्गहपडिमाओ पढमा सत्तिक्कगा बिइअचूला। भावण विमुत्ति आयारपक्कप्पा तिन्नि इअपंच // 297 / / अट्ठारसगस्स निष्फती (प्र०)। 0 एसो उ अब्भन्तरो होइ (प्र०)। // 553 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy