________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 552 // द्रव्याग्रनिक्षेपाः ष्टमस्य- विमोहाध्ययनस्य द्वितीयोद्देशक इदं सूत्रं भिक्खू परक्कमेज्जा चिटेज वा निसीएज्ज वा तुयट्टिज वा सुसाणंसि वे त्यादि सपत्यादिश्रुतस्कन्धः२ यावद् बहिया विहरिज्जा तं भिक्खुंगाहावती उवसंकमित्तु वएज्जा अहमाउसंतो समणा! तुब्भट्ठाए असणं वा पाणं वा खाइमं वा साइमं / प्रथममध्ययनं वा पाणाइं भूयाइं जीवाई सत्ताई समारंभ समुद्दिस्स कीयं पामिच्च मित्यादि, एतानि सर्वाण्यपि सूत्राण्याश्रित्यैकादश पिण्डैषणा पिण्डैषणा, निर्मूढाः, तथा तस्मिन्नेव द्वितीयाध्ययने पञ्चमोद्देशके सूत्रं से वत्थं परिग्गहं कंबलं पायपुंछणं उग्गहं च कडासण मिति, तत्र प्रथमोद्देशकः नियुक्तिः वस्त्रकम्बलपादपुञ्छनग्रहणाद् वस्त्रैषणा निर्मूढा, पतद्गृहपदात् पात्रैषणा नियूढा, अवग्रह इत्येतस्मादवग्रहप्रतिमा निर्मूढा, 292 कटासनमित्येतस्माच्छय्येति, तथा पञ्चमाध्ययनावन्त्याख्यस्य चतुर्थोद्देशके सूत्रं गामाणुगामं दूइज्जमाणस्स दुज्जायं दुप्परिक्कत इत्यादिनेर्या सङ्केपेण व्यावर्णितेत्यत एव ईर्याध्ययनं निर्मूढम्, तथा षष्ठाध्ययनस्य धूताख्यस्य पञ्चमोद्देशके सूत्रं आइक्खइ विहया किट्टइ धम्मकामी त्येतस्माद्भाषाजाताध्ययनमाकृष्टमित्येवं विजानीयास्त्वमिति। तथा महापरिज्ञाध्ययने सप्तोद्देशकास्तेभ्यः प्रत्येक सप्तापि सप्तैकका निर्मूढाः, तथा शस्त्रपरिज्ञाध्ययनाद्भावना निर्मूढा, तथा धूताध्ययनस्य द्वितीयचतुर्थोद्देशकाभ्यां विमुक्त्यध्ययन नियूँढमिति, तथा आचारप्रकल्पः निशीथः, स च प्रत्याख्यानपूर्वस्य यत्तृतीयं वस्तु तस्यापि यदाचाराख्यं विंशतितमं प्राभृतं ततो नियूंढ इति // 290-291 // ब्रह्मचर्याध्ययनेभ्य आचाराग्राणि निर्मूढान्यतो नि!हनाधिकारादेव तान्यपि शस्त्रपरिज्ञाध्ययनान्निर्मूढानीति दर्शयति नि०- अव्वोगडो उ भणिओ सत्थपरिन्नाए दंडनिक्खेवो। सो पुण विभज्जमाणो तहा तहा होइ नायव्वो॥२९२।। अव्याकृतः अव्यक्तोऽपरिस्फुट इतियावत् भणितः प्रतिपादितः, कोऽसौ?- दण्डनिक्षेप: दण्ड:-प्राणिपीडालक्षणस्तस्य निक्षेप:- परित्याग: संयम इत्यर्थः, सच शस्त्रपरिज्ञायामव्यक्तोऽभिहितोयतस्तेन पुनः विभज्यमानः अष्टस्वप्यध्ययनेष्वसावेव // 552 //