________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 551 // केणइ तं परूवए विहिणा / जेणऽहिगारो तंमि उ परूविए होइ सुहगेझ॥१॥ तत्रेदमिदानी वाच्यं-केनैतानि निर्मूढानि? किमर्थं? श्रुतस्कन्धः 2 कुतो वेति?, अत आह चूलिका-१ प्रथममध्ययनं नि०-थेरेहिऽणुग्गहट्ठा सीसहिअंहोउ पागडत्थं च / आयाराओ अत्थो आयारग्गेसु पविभत्तो॥ 287 // पिण्डैषणा, 8 स्थविरैः श्रुतवृद्धश्चतुर्दशपूर्वविद्भिर्निर्मूढानीति, किमर्थं?, शिष्यहितं भवत्वितिकृत्वाऽनुग्रहार्थम्, तथाऽप्रकटोऽर्थः प्रकटो प्रथमोद्देशक: नियुक्तिः यथा स्यादित्येवमर्थं च, कुतो नि!ढानि?, आचारात्सकाशात्समस्तोऽप्यर्थ आचाराग्रेषु विस्तरेण प्रविभक्त इति // 286 // 287-291 साम्प्रतं यद्यस्मानियूढं तद्विभागेनाचष्ट इति द्रव्याग्रनिक्षेपाः नि०-बिइअस्स य पंचमए अट्ठमगस्स बिइयंमि उद्देसे / भणिओ पिंडो सिज्जा वत्थं पाउग्गहो चेव // 288 // नि०-पंचमगस्स चउत्थे इरिया वण्णिजई समासेणं / छट्ठस्स य पंचमए भासजायं वियाणाहि // 289 // नि०-सत्तिक्क गाणि सत्तवि निजूढाई महापरिनाओ। सत्थपरिन्ना भावण निजूढा उधुय विमुत्ती॥२९॥ नि०- आयारपकप्पो पुण पच्चक्खाणस्स तइयवत्थूओ।आयारनामधिज्जा वीसइमा पाहुडच्छेया॥२९१॥ ब्रह्मचर्याध्ययनानां द्वितीयमध्ययनं लोकविजयाख्यम्, तत्र पञ्चमोद्देशक इदं सूत्रं सव्वामगंध परिन्नाय निरामगंधो परिवए। तत्रामग्रहणेन हननाद्यास्तिस्रः कोट्यो गृहीता गन्धोपादानादपरास्तिस्रः, एताः षडप्यविशोधिकोट्यो गृहीताः, ताश्चेमा:स्वतो हन्ति घातयतिघ्नन्तमन्यमनुजानीते, तथा पचति पाचयति पचन्त (मन्य) मनुजानीत इति, तथा तत्रैव सूत्रं अदिस्समाणो कयविक्कएहिं ति, अनेनापि तिम्रो-विशोधिकोट्यो गृहीताः, ताश्चेमा:-क्रीणाति क्रापयति क्रीणन्तमन्यमनुजानीते, तथाऽ यत्केनचित् तत् प्ररूप्यते विधिना / येनाधिकारस्तस्मिंस्तु प्ररूपिते भवति सुखग्राह्यम् / / 1 // // 551 //