SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 726 // ॥पञ्चमी सप्तैकका रूपाख्या। चतुर्थसप्तककानन्तरं पञ्चमंसमारभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तरं श्रवणेन्द्रियमाश्रित्यरागद्वेषोत्पत्तिर्निषिद्धा तदिहापि चक्षुरिन्द्रियमाश्रित्य निषिध्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य नामनिष्पन्ने निक्षेपेरूपसप्तैकक इति नाम, तत्र रूपस्य चतुर्धा निक्षेपः, नामस्थापने अनादृत्य द्रव्यभावनिक्षेपार्थं नियुक्तिकृद् गाथाऽर्द्धमाह__नि०- दव्वं संठाणाई भावो वन्न कसिणं सभावो य। (दव्वं सद्दपरिणयं भावो उगुणा य कित्ती य)॥३२७॥ तत्र द्रव्यं नोआगमतो व्यतिरिक्तं पञ्च संस्थानानि परिमण्डलादीनि, भावरूपं द्विधा- वर्णतः स्वभावतश्च, तत्र वर्णतः कृत्स्नाः पञ्चापि वर्णाः, स्वभावरूपं त्वन्तर्गतक्रोधादिवशाभूभङ्गललाटनयनारोपणनिष्ठुरवागादिकम्, एतद्विपरीतं प्रसन्नस्येति, उक्तश्च रुट्ठस्स खरा दिट्ठी उप्पलधवला पसन्नचित्तस्स / दुहियस्स ओमिलायइ गंतुमणस्सुस्सुआ होइ॥१॥॥ 327 // सूत्रानुगमे सूत्रम्, तच्चेदं से भि० अहावेगइयाई रूवाई पासइ, तं० गंथिमाणि वा वेढिमाणि वा पूरिमाणि वा संघाइमाणि वा कट्ठकम्माणि वा पोत्थकम्माणि वा चित्तक० मणिकम्माणि वा दंतक० (मालकम्माणि) वा पत्तछिन्नकम्माणि वा विविहाणि वा वेढिमाई अन्नयराइं० तह० विरू० चक्खुदंसणपडियाए नो अभिसंधारिजा गमणाए, एवं नायव्वं जहा सद्दपडिमा सव्वा वाइत्तवज्जा रूवपडिमावि // सूत्रम् 394 ॥पञ्चमं सत्तिक्कयं // 2-2-5 // स भावभिक्षुः क्वचित् पर्यटन्नथैकानि- कानिचिन्नानाविधानि रूपाणि पश्यति, तद्यथा- ग्रथितानि ग्रथितपुष्पादिनिर्वर्तित0 रुष्टस्य खरा दृष्टिः उत्पलधवला प्रसन्नचित्तस्य / दुःखितस्यावम्लायति गन्तुमनस उत्सुका भवति // 1 // श्रुतस्कन्धः 2 चूलिका-२ सप्तसप्तिका, पञ्चमी सप्तकका रूपम्, नियुक्ति: 327 सूत्रम् 394 रूपस्य निक्षेपाः रूपदर्शनार्थ गमननिषेधः // 726 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy