SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गा नियुक्तिश्रीशीला० वृत्तियुतम् | श्रुतस्कन्धः२ | / / 725 // श्रुतस्कन्धः 2 चूलिका-२ सप्तसप्तिका, चतुर्था सप्पैकका शब्दः , सूत्रम् 393 शब्दश्रवणार्थं गमननिषेधः जएजासि त्तिबेमि॥७॥सूत्रम् 393 / / सद्दसत्तिक्कओ॥२-२-४-११॥ स भिक्षुः आख्यायिकास्थानानि कथानकस्थानानि, तथा मानोन्मानस्थानानि मान-प्रस्थकादिः उन्मानं नाराचादि, यदिवा मानोन्मानमित्यश्वादीनां वेगादिपरीक्षा तत्स्थानानि तद्वर्णनस्थानानि वा, तथा महान्ति च तानि आहतनृत्यगीतवादित्रतन्त्रीतलतालत्रुटितप्रत्युत्पन्नानि च तेषां स्थानानि-सभास्तद्वर्णनानि वा श्रवणप्रतिज्ञया नाभिसन्धारयेद्गमनायेति // किञ्चकलहादिवर्णनं तत्स्थानं वा श्रवणप्रतिज्ञया न गच्छेदिति // अपि च-स भिक्षुः क्षुल्लिका दारिकां डिक्करिकां मण्डितालङ्कता बहुपरिवृतां णिवुज्झमाणिं ति अश्वादिना नीयमानाम्, तथैकं पुरुषं वधाय नीयमानं प्रेक्ष्याहमत्र किञ्चिच्छ्रोष्यामीति श्रवणार्थं / तत्र न गच्छेदिति ॥स भिक्षुर्यान्येवं जानीयात्, महान्त्येतान्याश्रवस्थानानि-पापोपादानस्थानानि वर्त्तन्ते, तद्यथा- बहुशकटानि बहुरथानि बहुम्लेच्छानि बहुप्रात्यन्तिकानि, इत्येवंप्रकाराणि स्थानानि श्रवणप्रतिज्ञया नाभिसन्धारयेद् गन्तुमिति // किञ्च-स भिक्षुर्महोत्सवस्थानानि यान्येवंभूतानि जानीयात्, तद्यथा- स्त्रीपुरुषस्थविरबालमध्यवयांस्येतानि भूषितानि गायनादिकाः क्रि या यत्र कुर्वन्ति तानि स्थानानि श्रवणेच्छया न गच्छेदिति॥इदानीं सर्वोपसंहारार्थमाह-स: भिक्षुः ऐहिकामुष्मिकापायभीरुः नो नैव ऐहलोकिकैः मनुष्यादिकृतैः पारलोकिकै: पारापतादिकृतैरैहिकामुष्मिकैर्वा शब्दैः, तथा श्रुतैरश्रुतैर्वा, तथा साक्षादुपलब्धैरनुपलब्धैर्वा न सङ्गं कुर्यात् न रागं गच्छेत् न गाय प्रतिपद्येत न तेषु मुह्येत नाध्युपपन्नो भवेत्, एतत्तस्य भिक्षोः सामग्र्यम्, शेषं पूर्ववत्, इह च सर्वत्रायंदोष:- अजितेन्द्रियत्वं स्वाध्यायादिहानिरागद्वेषसम्भव इति, एवमन्येऽपि दोषा ऐहिकामुष्मिकापायभूताः स्वधिया समालोच्या इति // 393 // चतुर्थसप्तककानन्तरमादित एकादशं समाप्तम् / / 2-2-4-11 // // 725 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy