________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 724 // श्रुतस्कन्धः 2 चूलिका-२ सप्तसप्तिका, चतुर्था सप्तकका शब्दः , सूत्रम् 393 शब्दश्रवणार्थ गमननिषेधः स भिक्षुरथ कदाचिदेकतरान् कांश्चित् शब्दान् शृणुयात्, तद्यथा- वप्पाणि वे ति वप्रः-केदारस्तटादिर्वा, तद्वर्णकाः शब्दा वप्रा एवोक्ताः, वप्रादिषु वा श्रव्यगेयादयो ये शब्दास्तच्छ्रवणप्रतिज्ञया वप्रादीन्न गच्छेदित्येवं सर्वत्रायोज्यम् / अपि चयावन्महिषयुद्धानीति षडपि सूत्राणि सुबोध्यानि // किञ्च- स भिक्षुर्मूथमिति- द्वन्द्वं वधूवरादिकं तत्स्थानं वेदिकादि, तत्र श्रव्यगेयादिशब्दश्रवणप्रतिज्ञया न गच्छेत्, वधूवरवर्णनं वा यत्र क्रियते तत्र न गच्छेदिति, एवं हयगजयूथादिस्थानानि द्रष्टव्यानीति // 392 // तथा से भि० जाव सुणेइ, तंजहा-अक्खाइयठाणाणि वा माणुम्माणियट्ठाणाणि वा महताऽऽहयनट्टगीयवाईयतंतीतलतालतुडियपडुप्पवाइयट्ठाणाणि वा अन्न तह सद्दाइंनो अभिसं०॥१॥से भि० जाव सुणेइ, तं०-कलहाणि वा डिंबाणि वा डमराणि वा दोरजाणिवा वेर० विरुद्धर० अन्न तह० सद्दाइंनो०॥२॥से भि० जाव सुणेइ खुड्डियंदारियं परिभुत्तमंडिय अलंकियं निवुज्झमाणिं पेहाए एगंवा पुरिसं वहाए नीणिज्जमाणं पेहाए अन्नयराणि वा तह० नो अभि० ॥३॥से भि० अन्नयराइं विरूव० महासवाई एवं जाणेजा तंजहा-बहुसगडाणि वा बहुरहाणि वा बहुमिलक्खूणिवा बहुपच्चंताणि वा अन्न तह विरूव० महासवाइंकन्नसोयपडियाए नो अभिसंधारिजा गमणाए॥४॥से भि० अन्नयराइं विरूव० महूस्सवाइं एवं जाणिज्जा, तंजहा-इत्थीणि वा पुरिसाणि वा थेराणि वा डहराणि वा मज्झिमाणि वा आभरणविभूसियाणि वा गायंताणि वा वायंताणि वा नच्चंताणि वा हसंताणि वा रमंताणि वा मोहंताणि वा विपुलं असणं पाणं खाइमं साइमं परिभुजंताणि वा परिभायंताणि वा विछड्डियमाणाणि वा विगोवयमाणाणि वा अन्नय० तह विरूव० महु० कन्नसोय० ॥५॥से भि० नो इहलोइएहिं सद्देहिं नो परलोइएहिं स० नो सुएहिं स० नो असुएहिं स० नो दिडेहिं सद्देहिं नो अदिवहिं स० नो कंतेहिं सद्देहिं सजिजा नो गिज्झिज्जा नो मुज्झिज्जा नो अज्झोववजिजा॥६॥एयं खलु० जाव // 724 //