________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 715 // // द्वितीया सप्तकका निषीधिकाख्या। श्रुतस्कन्धः२ प्रथमानन्तरं द्वितीयः सप्तैककः, सम्बन्धश्चास्य-इहानन्तराध्ययने स्थानं प्रतिपादितम्, तच्च किंभूतं स्वाध्याययोग्यं?, तस्यां / चूलिका-२ सप्तसप्तिका, च स्वाध्यायभूमौ यद्विधेयं यच्च न विधेयमित्यनेन सम्बन्धेन निषीथिकाऽध्ययनमायातम्, अस्य च चत्वार्यनुयोगद्वाराणि भवन्ति, द्वितीया तत्र नामनिष्पन्ने निक्षेपे निषीथिकेति नाम, अस्य च नामस्थापनाद्रव्यक्षेत्रकालभावैः षड़िधो निक्षेपः, नामस्थापने पूर्ववत्, सप्पैकका द्रव्यनिषीथं नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तं यदव्यं प्रच्छन्नम्, क्षेत्रनिषीथं तु ब्रह्मलोकरिष्ठविमानपार्श्ववर्त्तिन्यः निषीधिका:, सूत्रम् 387 कृष्णराजयो यस्मिन् वा क्षेत्रे तद्व्याख्यायते, कालनिषीथं कृष्णरजन्यो यत्र वा काले निषीथं व्याख्यायत इति, भावनिषीथं | निषेधः नोआगमत इदमेवाध्ययनम्, आगमैकदेशत्वात्, गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयम्, तच्चेदं से भिक्खूवा 2 अभिकं० निसीहियं फासुयंगमणाए, से पुण निसीहियं जाणिज्जा-सअंडं तह० अफा० नो चेइस्सामि ॥१॥से भिक्खू० अभिकंखेज्जा निसीहियंगमणाए, से पुण नि० अप्पपाणं अप्पबीयं जाव संताणयं तह निसीहियं फासुयं चेइस्सामि, एवं सिजागमेणं नेयवंजाव उदयप्पसूयाइं॥२॥जे तत्थ दुवग्गा तिवग्गा चउवग्गा पंचवग्गा वा अभिसंधारिंति निसीहियंगमणाएते नो अन्नमन्नस्स कायं आलिंगिज वा विलिगिज्ज वाचुंबिज वा दंतेहिंवा नहेहिं वा अच्छिंदिज्ज वा वुच्छि०॥३॥एयं खलु० जंसव्वढेहिं सहिए समिएसया जएजा, सेयमिणं मन्निज्जासि त्तिबेमि॥४॥ सूत्रम 387 // निसीहियासत्तिक्कयं // 2-2-2-9 // स भावभिक्षुर्यदि वसतेरुपहताया अन्यत्र निषीथिकां- स्वाध्यायभूमिं गन्तुमभिकाङ्केत्, तांच यदि साण्डां यावत्ससन्तानकां जानीयात्ततोऽप्रासुकत्वान्न परिगृह्णीयादिति // किञ्च-स भिक्षुरल्पाण्डादिकां प्रतिगृह्णीयादिति // एवमन्यान्यपि सूत्राणि 0 निशीथनिषीधयोः प्राकृते एकेन निसीहशब्देन वाच्यत्वात् एवं निक्षेपवर्णनं तथा च निषीधिका निशीथिकेत्युभयमपि संमतमभिधानयोः / // 715 //