SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ श्रीआचारा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 716 // शय्यावन्नेयानि यावद् यत्रोदकप्रसूतानि कन्दादीनि स्युस्तां न गृह्णीयादिति // तत्र गतानां विधिमधिकृत्याह-ये तत्र साधवो निषीथिकाभूमौ द्वित्राद्या गच्छेयुस्ते नान्योऽन्यस्य कायं शरीरमालिङ्गयेयुः- परस्परं गात्रसंस्पर्श न कुर्युरित्यर्थः, नापि विविध अनेकप्रकारं यथा मोहोदयो भवति तथा विलिङ्गेयुरिति, तथा कन्दर्पप्रधाना वक्त्रसंयोगादिकाः क्रिया न कुर्युरिति, एतत्तस्य भिक्षोः सामग्र्यं यदसौ सर्वार्थ: अशेषप्रयोजनैरामुष्मिकैः सहितः समन्वितस्तथा समितः पञ्चभिः समितिभिः सदा यावदायुस्तावत्संयमानुष्ठाने यतेत, एतदेव च श्रेय इत्येव मन्यतेति ब्रवीमीति पूर्ववत् // 387 // निषीथिकाऽध्ययनं द्वितीयमादितो नवमं समाप्तमिति // 2-2-2 // श्रुतस्कन्ध: 2 चूलिका-२ | सप्तसप्तिका, द्वितीया सप्तकका निषीधिकाः, सूत्रम् 387 निषेध // 716 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy