SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 714 // परिस्पन्दनपरिष्वष्कणे इति / चतुर्थ्यां पुनस्त्रयमपि न विधत्ते, स चैवंभूतो भवति- व्युत्सृष्टः- त्यक्तः परिमितं कालं कायो येन स तथा, तथा व्युत्सृष्टं केशश्मश्रुलोमनखं येन स तथा, एवंभूतश्च सम्यग्निरुद्धंस्थानंस्थास्यामीत्येवं प्रतिज्ञाय कायोत्सर्गव्यवस्थितो मेरुवन्निष्प्रकम्पस्तिष्ठेत्, यद्यपि कश्चित्केशाधुत्पाटयेत्तथाऽपि स्थानान्न चलेदिति, आसांचान्यतमांप्रतिमांप्रतिपद्य नापरमप्रतिपन्नप्रतिमं साधुमपवदेन्नात्मोत्कर्ष कुर्यान्न किञ्चिदेवंजातीयं वदेदिति // ३८६॥प्रथमः सप्तैककः समाप्तः // 2-2-1 // श्रुतस्कन्धः२ चूलिका-२ सप्तसप्तिका, प्रथमा सप्तकका स्थानम्, सूत्रम् 386 चतुर्धाप्रतिमा // 714 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy