________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२| // 713 // श्रुतस्कन्धः२ चूलिका-२ सप्तसप्तिका, प्रथमा सप्तकका स्थानम्, सूत्रम् 386 चतुर्धाप्रतिमा उवसजेजा अवलंबिज्जा काएण विप्परिकम्माइ (म्मिजा) सवियारं ठाणं ठाइस्सामि दुच्चा पडिमा। अहावरा तच्चा पडिमा-अचित्तं खलु उवसज्जेज्जा अवलंबिज्जा नो काएण विपरिकम्माईनो सवियारं ठाणं ठाइस्सामित्ति तच्चा पडिमा। अहावरा चउत्था पडिमाअचित्तं खलु उवसज्जेज्जा नो अवलंबिज्जा काएण नो परिकम्माईनोसवियारं ठाणंठाइस्सामित्तिवोसट्टकाए वोस?केसमंसुलोमनहे संनिरुद्धं वा ठाणं ठाइस्सामित्ति चउत्था पडिमा, इच्चेयासिंचउण्हं पडिमाणं जाव पग्गहियतरायं विहरिजा, नो किंचिविवइजा // 2 // एवं खलु तस्स० जाव जइजासि त्तिबेमि ॥३॥सूत्रम् ३८६॥ठाणासत्तिक्कयं सम्मत्तं // 2-2-1-8 // स पूर्वोक्तो भिक्षुर्यदा स्थानमभिकाङ्केत् स्थातुं तदा सोऽनुप्रविशेद्वामादिकम्, अनुप्रविश्य च स्थानमूर्द्धस्थानाद्यर्थमन्वेषयेत्, तच्च साण्डं यावत्ससन्तानकमप्रासुकमिति लाभे सति न प्रतिगृह्णीयादिति, इत्येवमन्यान्यपि सूत्राणि शय्यावद्दष्टव्यानि यावदुदकप्रसूतानि कन्दादीनि यदि भवेयुस्तत्तथाभूतं स्थानं न प्रतिगृह्णीयादिति // साम्प्रतं प्रतिमोद्देशेनाह इत्येतानि पूर्वोक्तानि वक्ष्यमाणानि वा आयतनानि कर्मोपादानानि उपातिक्रम्य 2 अतिलयाथ भिक्षुः स्थानं स्थातुमिच्छेत् चतसृभिः प्रतिमाभिः अभिग्रहविशेषैः करणभूतैः, तांश्च यथाक्रममाह, तत्रेयं प्रथमा प्रतिमा-कस्यचिद्भिक्षोरेवंभूतोऽभिग्रहो भवति, यथाऽहमचित्तं स्थानमुपाश्रयिष्यामि, तथा किञ्चिदचित्तं कुड्यादिकमवलम्बिष्ये कायेन, तथा विपरिक्रमिष्यामि परिस्पन्दं करिष्यामि, हस्तपादाद्याकुञ्चनादि करिष्यामीत्यर्थः, तथा तत्रैव सविचारं स्तोकपादादिविहरणरूपं स्थानं स्थास्यामि समाश्रयिष्यामि, प्रथमा प्रतिमा। द्वितीयायां चालम्बनं परिस्पन्दं च वच:कायेन विधत्ते, न परिष्वष्कणमिति / तृतीयायां त्वयं विशेष:- अवलम्बनमेव विधत्ते न Oदकप्रसृतानि.... न गृह्णीयादिति (मु०)। मवलम्बयिष्ये (मु०)10 द्वितीयायां त्वाकुञ्चनप्रसारणादिक्रियामवलम्बनं च करिष्ये न पादविहरणमिति / तृतीयायां त्वाकुञ्चनप्रसारणमेव नावलम्बनपादविहरणे इति (मु०)। // 713