SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 706 // 380-381 विधिः कालं भवाननुजानीते अहापरिन्नायं ति यावन्मानं क्षेत्रमनुजानीषे तावन्मानं कालं तावन्मानं च क्षेत्रमाश्रित्य वयं वसाम इति श्रुतस्कन्धः२ यावत्, इहायुष्मन्! यावन्मानं कालमिहायुष्मतोऽवग्रहो यावन्तश्चसाधर्मिका:-साधवः समागमिष्यन्ति तावन्मात्रमवग्रही-8 चूलिका-१ सप्तममध्ययनं ष्यामस्तत ऊर्ध्वं विहरिष्याम इति // अवगृहीते चावग्रहे सत्युत्तरकालविधिमाह-तदेवमवगृहीतेऽवग्रहे ससाधुः किं पुनः कुर्यादिति अवग्रहप्रतिमा, दर्शयति-येतत्र केचन प्राघूर्णकाः साधर्मिका:साधवः साम्भोगिका: एकसामाचारीप्रविष्टाः समनोज्ञा उद्युक्तविहारिणः उपागच्छेयुः प्रथमोद्देशकः अतिथयो भवेयुः, ते चैवंभूता ये तेनैव साधुना परलोकार्थिना स्वयमेषितव्याः, ते च स्वयमेवागता भवेयुः, तांश्चाशनादिना सूत्रम् स्वयमाहृतेन स साधुरुपनिमन्त्रयेद्, यथा-गृह्णीत यूयमेतन्मयाऽऽनीतमशनादिकं क्रियतां ममानुग्रह इत्येवमुपनिमन्त्रयेत्, न अवग्रहचैव परिपडियाए त्ति परानीतं यदशनादि तद्भशं अवगृह्य आश्रित्य नोपनिमन्त्रयेत्, किं तर्हि?, स्वयमेवानीतेन निमन्त्रयेदिति याचनादि॥३७९ // तथा से आगंतारेसु वा 4 जाव से किं पुण तत्थोग्गहंसि एवोग्गहियंसि जे तत्थ साहम्मिआ अन्नसंभोइआ समणुन्ना उवागच्छिज्जा जे तेण सयमेसित्तए पीढे वा फलए वा सिज्जा वा संथारए वा तेण ते साहम्मिए अन्नसंभोइए समणुन्ने उवनिमंतिजा नो चेवणं परिवडियाए ओगिज्झिय उवनिमंतिजा ॥१॥से आगंतारेसु वा 4 जाव से किं पुण तत्थुग्गहंसि एवोग्गहियंसि जे तत्थ गाहावईण वा गाहा० पुत्ताण वा सूई वा पिप्पलए वा कण्णसोहणए वा नहच्छेयणए वा तं अप्पणो एगस्स अट्ठाए पाडिहारियं जाइत्ता नो अन्नमन्नस्स दिन वा अणुपइज्ज वा, सयंकरणिज्जंतिकट्ठ, से तमायाए तत्थ गच्छिज्जा र पुव्वामेव उत्ताणए हत्थे कट्ठ भूमीए वा ठवित्ता इमंखलु 2 त्ति // 706 // आलोइज्जा, नो चेवणं सयं पाणिणा परपाणिंसि पञ्चप्पिणिज्जा॥२॥सूत्रम् 380 // 0 एतावन्मात्र० (मु०)10 नुग्रहमित्येव....परवडियाए (मु०)।
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy