________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 707 // पूर्वसूत्रवत्सर्वम्, नवरमसाम्भोगिकान् पीठफलकादिनोपनिमन्त्रयेद्, यतस्तेषांतदेव पीठकादिसंभोग्यं नाशनादीनि॥किञ्चतस्मिन्नवग्रहे गृहीते यस्तत्र गृहपत्यादिको भवेत् तस्य सम्बन्धि सूच्यादिकं यदि कार्यार्थमेकमात्मानमुद्दिश्य गृह्णीयात् तदपरेषां साधूनां न समर्पयेत्, कृतकार्यश्च प्रतीपं गृहस्थस्यैवानेन सूत्रोक्तेन विधिना समर्पयेदिति // ३८०॥अपि च से भि० से जं० उग्गहं जाणिज्जा अणंतरहियाए पुढवीए जाव संताणए तह उग्गहं नो अगिव्हिज्जा वा २॥१॥से भि० से जंपुण उग्गहंथूणंसिवा 4 तह० अंतलिक्खजाए दुब्बवेजाव नोउगिण्हिज्जा वा २॥२॥से भि० से जं० कुलियंसि वा 4 जाव नोउगिण्हिज्ज वा 2, ॥३॥से भि० खंधंसि वा 4 अन्नयरे वा तह० जाव नो उग्गहं उगिण्हिज्ज वा 2, ॥४॥से भि० से जं० पुण ससागारियं सागणियंसउदयंसइत्थिंसखुडपसुभत्तपाणंनोपन्नस्स निक्खमणपवेसे जावधम्माणुओगचिंताए, सेवं नच्चा तह उवस्सए ससागारिए० नो उवग्गहं उगिव्हिज्जा वा २,॥५॥से भि० से जं० गाहावइकुलस्स मज्झंमज्झेणं गंतुं पंथे पडिबद्धं वा नो पन्नस्स जाव सेवं न०॥६॥से भि० से जं० इह खलु गाहावई वा जाव कम्मकरीओ वा अन्नमन्नं अक्कोसंति वा तहेव तिल्लादि सिणाणादिसीओदगवियडादि निगिणाइवा जहा सिजाए आलावगा, नवरं उग्गहवत्तवया॥७॥से भि० से० आइन्नसंलिक्खेनोपन्नस्स० उगिण्हिज्ज वा २,॥८॥एयं खलु०॥९॥सूत्रम् 381 // उग्गहपडिमाए पढमो उद्देसो॥२-१-७-१॥ यत्पुनः सचित्तपृथिवीसम्बन्धमवग्रहं जानीयात्तन्न गृह्णीयादिति // तथा- अन्तरिक्षजातमप्यवग्रहं न गृह्णीयादित्यादिशय्यावन्नेयं अयावदुद्देशकसमाप्तिः, नवरमवग्रहाभिलाप इति // ३८१॥प्रथमोद्देशकः समाप्तः // 2-1-7-1 // श्रुतस्कन्धः२ चूलिका-१ सप्तममध्ययनं अवग्रहप्रतिमा, प्रथमोद्देशकः सूत्रम् 381 अवग्रहयाचनादिविधिः // 707 //