________________ श्रीआचारानं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 697 // अंतरा से आमोसगा पडियागच्छेजा, तेणं आमोसगा एवं वदेजा-आउसं०! आहरेयं वत्थं देहि णिक्खिवाहि जहा रियाए णाणत्तं वत्थपडियाए ॥३॥एयं खलु० सया जइजासि॥त्तिबेमि ४॥सूत्रम् ३७४॥वत्थेसणा समत्ता // 2-1-5-2 // स भिक्षुर्वर्णवन्ति वस्त्राणि चौरादिभयान्नो विगतवर्णानि कुर्यात्, उत्सर्गतस्तादृशानि न ग्राह्याण्येव, गृहीतानांच परिकर्मन विधेयमिति तात्पर्यार्थः, तथा विवर्णानि न शोभनवर्णानि कुर्यादित्यादि सुगममिति ॥नवरं विहं ति अटवीप्रायः पन्थाः। तथा तस्य भिक्षोः पथि यदि आमोषका: चौरा वस्त्रग्रहणप्रतिज्ञया समागच्छेयुरित्यादि पूर्वोक्तं यावदेतत्तस्य भिक्षोः सामग्यमिति // 374 // पञ्चममध्ययनं समाप्तम् // 2-1-5 // श्रुतस्कन्धः२ चूलिका-१ पञ्चममध्ययन वस्त्रैषणा, द्वितीयोद्देशकः सूत्रम् 374 वस्त्रधारणविधिः // इति श्रीश्रुतकेवलीभद्रबाहुस्वामिसन्दृब्धनियुक्तियुतं श्रीशीलाङ्काचार्यविहितविवरणसमन्वितं श्रीआचाराङ्गद्वितीयश्रुतस्कन्धवृत्तौ पञ्चममध्ययनं वस्त्रैषणाख्यं समाप्तम् // // 697 //