________________ नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 696 // श्रुतस्कन्धः२ चूलिका-१ पञ्चममध्ययन वस्त्रैषणा, द्वितीयोद्देशकः सूत्रम् 374 वस्त्रधारणविधिः चासावेकाहं यावत्पञ्चाहं वोषित्वाऽऽगतः, तस्य चैकाकित्वात्स्वपतो वस्त्रमुपहतम्, तच्च तथाविधं वस्त्रं तस्य समर्पयतोऽपि वस्त्रस्वामी न गृह्णीयात्, नापि गृहीत्वाऽन्यस्मै दद्यात्, नाप्युच्छिन्नं दद्याद्, यथा गृहाणेदम्, त्वं पुनः कतिभिरहोभिर्ममान्यद्दद्याः, नापि तदैव वस्त्रेण परिवर्तयेत्, न चापरं साधुमुपसंक्रम्यैतद्वदेत्, तद्यथा- आयुष्मन्! श्रमण! अभिकाससि इच्छस्येवंभूतं वस्त्रं धारयितुंपरिभोक्तुं चेति?, यदि पुनरेकाकी कश्चिद्गच्छेत्तस्य तदुपहतं वस्त्रं समर्पयेत् न स्थिरं-दृढं सत् परिच्छिन्द्य परिच्छिन्द्य(द्य) खण्डशः 2 कृत्वा परिष्ठापयेत् त्यजेत्, तथाप्रकारं वस्त्रं ससंधिय न्ति उपहतं स्वतो वस्त्रस्वामी नास्वादयेत् न परिभुञ्जीत, अपि तु तस्यैवोपहन्तुः समर्पयेत्, अन्यस्य वैकाकिनो गन्तुः समर्पयेदिति / एवं बहुवचनेनापि नेयमिति / / किञ्च-स: भिक्षुः एकः कश्चिदेवंसाध्वाचारमवगम्य ततोऽहमपि प्रातिहारिकं वस्त्रं मुहूर्तादिकालमुद्दिश्य याचित्वाऽन्यत्रैकाहादिना वासेनोपहनिष्यामि,8 ततस्तद्वस्त्रं ममैव भविष्यतीत्येवं मातृस्थानं संस्पृशेत्, न चैतत्कुर्यादिति // 373 // तथा से भि० नोवण्णमंताइवत्थाई विवण्णाइंकरिज्जा विवण्णाईन वण्णमंताइंकरिज्जा, अन्नं वा वत्थं लभिस्सामित्तिकट्ठ नो अन्नमन्नस्स दिज्जा, नोपामिच्चं कुजा, नो वत्थेण वत्थपरिणामं कुज्जा, नो परं उवसंकमित्तु एवं वदेजा-आउसो०!समणा अभिकंखसि मे वत्थं धारित्तए वा परिहरित्तए वा?, थिरं वा संतं नो पलिच्छिंदिय 2 परिट्ठविज्जा, जहा मेयं वत्थं पावगं परो मन्नइ, परं च णं अदत्तहारी पडिपहे पेहाए तस्सवत्थस्स नियाणाय नो तेसिं भीओ उम्मग्गेणंगच्छिजा, जाव अप्पुस्सुए, तओसंजयामेवगामाणुगामं दूइजिजा॥१॥से भिक्खू वा० गामाणुगामं दूइज्जमाणे अंतरा से विहं सिया, से जंपुण विहं जाणिज्जा इमंसि खलु विहंसि बहवे आमोसगा वत्थपडियाए संपिंडिया गच्छेज्जा, णो तेसिं भीओ उम्मग्गेणं गच्छेजाजाव गामा० दूइज्जेज्जा ॥२॥से भि० दूइज्जमाणे ७०मान्यद्दद्यात् (मु०)। 0 अन्यस्मै (मु०)। // 696 //