________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 695 // स भिक्षुः यथैषणीयानि अपरिकर्माणि वस्त्राणि याचेत यथापरिगृहीतानि च धारयेत्, न तत्र किञ्चित्कुर्यादिति दर्शयति, श्रुतस्कन्धः२ तद्यथा-न तद्वस्त्रं गृहीतं सत् प्रक्षालयेत् नापिरञ्जयेत् तथा नापि बाकुशिकतया धौतरक्तानि धारयेत्, तथाभूतानि न गृह्णीयादित्यर्थः, चूलिका-१ पञ्चममध्ययनं तथाभूताधौतरक्तवस्त्रधारीच ग्रामान्तरेगच्छन् अपलिउंचमाणे त्ति अगोपयन् सुखेनैव गच्छेद्यतोऽसौ-अवमचेलिक: असार वस्त्रैषणा, वस्त्रधारी, इत्येतत्तस्य भिक्षोर्वस्त्रधारिणः सामग्यं सम्पूर्णो भिक्षुभाव: यदेवंभूतवस्त्रधारणमिति, एतच्च सूत्रं जिनकल्पिकोद्देशेन / द्वितीयोद्देशकः द्रष्टव्यम्, वस्त्रधारित्वविशेषणाद् गच्छान्तर्गतेऽपिचाविरुद्धमिति॥किञ्च-से इत्यादि पिण्डैषणावन्नेयम्, नवरंतत्र सर्वमुपधिम्,8 सूत्रम् 373 वस्त्रधारणअत्र तु सर्वं चीवरमादायेति विशेषः।। 372 // इदानीं प्रातिहारिकोपहतवस्त्रविधिमधिकृत्याह | विधि: से एगइओ मुहत्तगं 2 पाडिहारियंवत्थं जाइजा जाव एगाहेण वा दु० ति० चउ० पंचाहेण वा विप्पवसिय 2 उवागच्छिज्जा, नो तह वत्थं अप्पणो गिण्हिज्जा नो अन्नमन्नस्स दिजा, नो पामिच्चं कुज्जा, नो वत्थेण वत्थपरिणामं करिज्जा, नो परं उवसंकमित्ता एवं वइज्जा-आउ० समणा! अभिकंखसि वत्थं धारित्तए वा परिहरित्तए वा?, थिरंवा संतं नो पलिच्छिंदिय 2 परिट्ठविजा, तहप्पगारं वत्थं ससंधियं वत्थं तस्स चेव निसिरिजानोणं साइजिजा॥१॥से एगइओएयप्पगारं निग्योसं सुच्चा नि०जे भयंतारोतहप्पगाराणि वत्थाणि ससंधियाणि मुहत्तगंजाव एगाहेण वा०५ विप्पवसिय 2 उवागच्छंति, तह० वत्थाणि नो अप्पणा गिण्हंति नो अन्नमन्नस्स दलयंति तं चेव जाव नो साइजंति, बहुवयणेण भाणियव्वं, से हंता अहमवि मुहुत्तगं पाडिहारियं वत्थं जाइत्ता जाव एगाहेण वा विप्पवसिय 2 उवागच्छिस्सामि, अवियाइं एयं ममेव सिया, माइट्ठाणं संफासे नो एवं करिजा॥सूत्रम् 373 // // 695 स कश्चित्साधुरपरं साधुं मुहूर्त्तादिकालोद्देशेन प्रातिहारिकं वस्त्रं याचेत, याचित्वा चैकाक्येव ग्रामान्तरादौ गतः, तत्र ©धौतारक्त (मु०)। (c) तु स सर्वं (मु०)। 88888888