SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 694 // | वस्त्रधारण ॥२-१-५-१॥वत्थेसणस्स पढमो उद्देसो समत्तो। श्रुतस्कन्धः२ स भिक्षुरव्यवहितायां भूमौ वस्त्रं नातापयेदिति // किञ्च- स भिक्षुर्यद्यभिकाङ्केद्वस्त्रमातापयितुं ततः स्थूणादौ चलाचलेचूलिका-१ पञ्चममध्ययनं स्थूणादिवस्त्रपतनभयान्नातापयेत्, तत्र गिहेलुक:- उम्बरः उसूयालं उदूखलं कामजलं स्नानपीठमिति॥स भिक्षुर्भित्तिशिलादौ वस्त्रैषणा, पतनादिभयाद्वस्त्रं नातापयेदिति // स भिक्षुः स्कन्धमञ्चकप्रासादादावन्तरिक्षजाते वस्त्रं पतनादिभयादेव नातापयेदिति // द्वितीयोद्देशकः यथा चातापयेत्तथा चाह-स भिक्षुस्तद्वस्त्रमादाय स्थण्डिलादि प्रत्युपेक्ष्य चक्षुषा प्रमृज्य च रजोहरणादिना तत आतापनादिकं / सूत्रम् 372 कुर्यादिति, एतत्तस्य भिक्षोः सामग्र्यमिति // 371 // प्रथमोद्देशकः समाप्तः // 2-1-5-1 // विधि: ॥पञ्चमाध्ययने द्वितीयोद्देशकः॥ उक्तः प्रथमोद्देशकः साम्प्रतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्ध:-इहानन्तरोद्देशके वस्त्रग्रहणविधिरभिहितस्तदनन्तरं धरणविधिरभिधीयते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रं से भिक्खू वा० अहेसणिज्जाई वत्थाई जाइजा अहापरिग्गहियाई वत्थाइं धारिज्जा नो धोइजा नो रएज्जा नो धोयरत्ताई वत्थाई धारिजा अपलिउंचमाणो गामंतरेसु ओमचेलिए, एयं खलु वत्थधारिस्स सामग्गियं ॥१॥से भि० गाहावइकुलं पविसिउकामे सवं चीवरमायाए गाहावइकुलं निक्खमिज वा पविसिज्ज वा, एवं बहिय विहारभूमिं वा वियारभूमिं वा गामाणुगामंवा दूइन्जिजा॥२॥ अह पु० तिव्वदेसियं वा वासं वासमाणं पेहाए जहा पिंडेसणाए नवरं सव्वं चीवरमायाए॥३॥सूत्रम् 372 / / (r) कायेद्व (मु०)। // 694
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy