SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 698 // श्रुतस्कन्धः२ चूलिका-१ षष्ठमध्ययनं पात्रैषणा, प्रथमोद्देशकः सूत्रम् 375 पात्रग्रहणधारणविधिः ॥अथ षष्ठमध्ययन पात्रैषणाख्यम्॥ ॥प्रथमोद्देशकः॥ पञ्चमाध्ययनानन्तरं षष्ठमारभ्यते, अस्य चायमभिसम्बन्धः-इह प्रथमेऽध्ययने पिण्डविधिरुक्तः, स च वसतावागमोक्तेन विधिना भोक्तव्य इति द्वितीये वसतिविधिरभिहितः, तदन्वेषणार्थं च तृतीये ईर्यासमितिः प्रतिपादिता, पिण्डाद्यर्थं प्रवृत्तेन कथं भाषितव्यमिति चतुर्थे भाषासमितिरुक्ता, सच पटलकैविना न ग्राह्य इति तदर्थं पञ्चमे वस्त्रैषणा प्रतिपादिता, तदधुना पात्रेणापि विना पिण्डो न ग्राह्य इत्यनेन सम्बन्धेन पाषणाऽध्ययनमायातम्, अस्य च चत्वार्यनुयोगद्वाराणि भवन्ति, तत्र नामनिष्पन्ने निक्षेपे पाषणाऽध्ययनम्, अस्य च निक्षेपोऽर्थाधिकारश्चानन्तराध्ययन एव लाघवार्थं नियुक्तिकृताऽभिहितः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं से भिक्खूवा 2 अभिकंखिज्जा पायं एसित्तए, से जं पुण पादं जाणिज्जा, तंजहा- अलाउयपायं वा दारुपायं वा मट्टियापायं वा, तहप्पगारं पायं जे निग्गंथे तरुणे जाव थिरसंघयणे से एगं पायं धारिजानो बिइयं॥१॥से भि० परं अद्धजोयणमेराए पायपडियाए नो अभिसंधारिजा गमणाए ॥२॥से भि० से जं० अस्सि पडियाए एगं साहम्मियं समुद्दिस्स पाणाई 4 जहा पिंडेसणाए चत्तारि आलावगा, पंचमे बहवेसमण पगणिय 2 तहेव॥३॥से भिक्खूवा० अस्संजए भिक्खुपडियाए बहवेसमणमाहणे० वत्थेसणाऽऽलावओ // 4 // से भिक्खू वा० से जाइं पुण पायाइं जाणिज्जा विरूवरूवाइं महद्धणमुल्लाई, तं०- अयपायाणि वा तउपाया० तंबपाया० सीसगपा० हिरण्णपा० सुवण्णपा०रीरिअपाया हारपुडपा० मणिकायकंसपाया० संखसिंगपा० दंतपा० चेलपा० सेलपा० चम्मपा० अन्नयराई वा तह० विरूवरूवाइं महद्धणमुल्लाइं पायाई अफासुयाइं नो०॥ 5 // से भि० से जाई पुण पाया० विरूव० 2 // 698 // 600000000308
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy