SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 684 / / वेति, एवमादिकां भाषां फलगतां सावद्यां नो भाषेत // यदभिधानीयं तदाह-स भिक्षुर्बहुसम्भूतफलान् वृक्षान् प्रेक्ष्यैवं वदेत्, श्रुतस्कन्धः 2 तद्यथा- असमर्थाः अतिभरेण न शक्नुवन्ति फलानि धारयितुमित्यर्थः, एतेन पक्वार्थ उक्तः, तथा बहुनिवर्तितफला: बहूनि चूलिका-१ चतुर्थमध्ययन निर्वर्त्तितानि फलानि येषु ते तथा, एतेन पाकखाद्यार्थ उक्तः, तथा बहूसम्भूता: बहूनि संभूतानिपाकातिशयतोग्रहणकालोचितानि भाषाजातं, फलानि येषु ते तथा, अनेन वेलोचितार्थ उक्तः, तथा भूतरूपाः इति वा भूतानि रूपाण्यनवबद्धास्थीनि कोमलफलरूपाणि येषु ल द्वितीयोद्देशकः क्रोधोत्पत्ति ते तथा, अनेन टालाद्यर्थ उपलक्षितः एवंभूता एते आम्राः, आम्रग्रहणं प्रधानोपलक्षणम्, एवंभूतामनवद्यां भाषां भाषेतेति // वर्जन किञ्च-स भिक्षुर्बहुसम्भूता ओषधीक्ष्यि तथाऽप्येता नैतद्वदेत्, तद्यथा- पक्का नीला आर्द्राः छविमत्यः लाइमाः लाजायोग्या सूत्रम् 362 रोपणयोग्या वा, तथा भज्जिमाओ त्ति पचनयोग्या भञ्जनयोग्या वा बहुखज्जा बहुभक्ष्याः पृथुककरणयोग्या वेति, एवंप्रकारां भाषणविधिः सावद्यां भाषां नो भाषेत॥यथा च भाषेत तदाह-स भिक्षुर्बहुसंभूता ओषधी:प्रेक्ष्यैतद् ब्रूयात्, तद्यथा- रूढा इत्यादिकामसावधां भाषां भाषेत / / 361 // किञ्च सेभिक्खूवा० तहप्पगाराइंसद्दाइंसुणिज्जा तहाविएयाईनो एवं वइजा, तंजहा-सुसद्देत्ति वा दुसद्देत्ति वा, एयप्पगारं भासंसावलं नो भासिज्जा ॥१॥से भि० तहावि ताई एवं वइज्जा, तंजहा-सुसदं सुसद्दित्ति वा दुसरं दुसद्दित्ति वा, एयप्पगारं असावजं जाव भासिज्जा, एवं रूवाइं किण्हेत्ति वा 5 गंधाइंसुरभिगंधित्ति वा 2 रसाइं तित्ताणि वा 5 फासाइं कक्खडाणि वा ८॥२॥सूत्रम् 362 // स भिक्षुर्यद्यप्येतान् शब्दान् शृणुयात् तथाऽपि नैवं वदेत्, तद्यथा- शोभन: शब्दोऽशोभनो वा माङ्गलिकोऽमाङ्गलिको वा, // 684 // इत्ययं न व्याहर्त्तव्यः॥विपरीतं त्वाह- यथाऽवस्थितशब्दप्रज्ञापनाविषये एतद्वदेत्, तद्यथा-सुसई ति शोभनशब्दंशोभनमेव 0 फलानाम्रान् प्रेक्ष्यैः (मु०)।
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy