SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 679 // श्रुतस्कन्धः२ चूलिका-१ चतुर्थमध्ययनं भाषाजातम्, प्रथमोद्देशकः वचनविभक्तिः सूत्रम् 358 भाषणविधिः से भि० नो एवं वइजा-नभोदेवित्ति वा गजदेवित्ति वा विजुदेवित्ति वा पवुट्ठदे० निवुट्ठदेवित्तए वा पडउ वा वासं मा वा पडउ, निष्फजउवा सस्सं मावा नि०, विभाउ वारयणीमा वा विभाउ, उदेउ वा सूरिएमा वा उदेउ, सो वा राया जयउ वा मा जयउ, नो एयप्पगारं भासं भासिज्जा ॥१॥पन्नवंसे भिक्खूवा 2 अंतलिक्खेत्ति वा गुज्झाणुचरिएत्ति वा समुच्छिए वा निवइए वा पओ वइजा वुट्टबलाहगेत्ति वा॥२॥ एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियंजंसव्वडेहिं समिए सहिए सया जइजासि त्तिबेमि॥ ३॥२-१-४-१॥भाषाध्ययनस्य प्रथमः॥सूत्रम् 358 // स भिक्षुरेवंभूतामसंयतभाषां न वदेत्, तद्यथा- नभोदेव इति वा गर्जति देव इति वा तथा विद्युद्देवः प्रवृष्टो देवः निवृष्टो देवः, एवं पततु वर्षा मा वा, निष्पद्यतां शस्यं मेति वा, विभातु रजनी मेति वा, उदेतु सूर्यो मा वा, जयत्वसौ राजा मा वेति, एवंप्रकारां देवादिकां भाषां न भाषेत॥कारणजाते तु प्रज्ञावान् संयतभाषयाऽन्तरिक्षमित्यादिकया भाषेत, एतत्तस्य भिक्षोः सामग्र्यमिति // 345 // प्रथमोद्देशकः समाप्तः // 2-1-4-1 // ॥चतुर्थाध्ययने द्वितीयोद्देशकः॥ उक्त:प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके वाच्यावाच्यवाक्यविशेषोऽभिहितः, तदिहापिस एव विशेषभूतोऽभिधीयते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रं से भिक्खू वा 2 जहा वेगईयाई रूवाई पासिज्जा तहावि ताई नो एवं वइज्जा, तंजहा- गंडी गंडीति वा कुट्ठी कुट्ठीति वा जाव 0वाच्यावाच्यविशेषो (मु०)। 0 एव शेषभूतो (मु०)। // 679 //
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy