SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 680 // वर्जन महुमेहुणीति वा हत्थच्छिन्नं हत्थच्छिन्नेत्ति वा एवं पायविछन्नेत्ति वा नक्कछिण्णेइ वा कण्णछिन्नेइ वा उट्ठछिन्नेति वा, जेयावन्ने श्रुतस्कन्धः२ तहप्पगारा एयप्पगाराहिं भासाहिं बुइया 2 कुप्पंतिमाणवा ते यावि तहप्पगाराहिं भासाहिं अभिकंख नोभासिज्जा ॥१॥से भिक्खू चूलिका-१ वा० जहा वेगइयाइंरूवाइंपासिज्जा तहाविताईएवं वइज्जा-तंजहा-ओयंसी ओयंसित्ति वा तेयसी तेयसीति वाजसंसी जसंसीइवा चतुर्थमध्ययनं | भाषाजातम्, वच्चंसी वच्चंसीइ वा अभिरूयंसी 2 पडिरूवंसी 2 पासाइयं 2 दरिसणिज्जं दरिसणीयत्ति वा, जे यावन्ने तहप्पगारा तहप्पगाराहिं द्वितीयोद्देशकः भासाहिं बुइया 2 नो कुप्पंति माणवा तेयावि तहप्पगारा एयप्पगाराहिं भासाहिं अभिकंख भासिज्जा ॥२॥से भिक्खू वा० जहा क्रोधोत्पत्ति वेगइयाई रूवाई पासिज्जा, तंजहा- वप्पाणि वा जाव गिहाणि वा, तहावि ताईनो एवं वइज्जा, तंजहा-सुक्कडे इ वा सुटुकडे इवा सूत्रम् 359 साहुकडे इ वा कल्लाणे इवा करणिज्जे इवा, एयप्पगारं भासंसावजंजाव नो भासिज्जा ॥३॥से भिक्खूवा० जहा वेगईयाई रूवाई भाषणविधिः पासिज्जा, तंजहा- वप्पाणि वा जाव गिहाणि वा तहाविताईएवं वइज्जा, तंजहा- आरंभकडे इ वा सावजकडे इ वा पयत्तकडे इ वा पासाइयं पासाइए वा दरिसणीयं दरसणीयंति वा अभिरूवं अभिरूवंति वा पडिरूवं पडिरूवंति वा एयप्पगारंभासं असावजंजाव भासिज्जा॥४॥सूत्रम् 359 // स भिक्षुर्यद्यपि एगइयाइ न्ति कानिचिद्रूपाणि गण्डीपदकुष्ठ्यादीनि पश्येत् तथाप्येतानि स्वनामग्राहं तद्विशेषणविशिष्टानि 8 नोच्चारयेदिति, तद्यथेत्युदाहरणोपप्रदर्शनार्थः, गण्डी गण्डमस्यास्तीति गण्डी यदिवोच्छूनगुल्फपादः स गण्डीत्येवं न व्याहर्त्तव्यः, तथा कुष्ठ्यपि न कुष्ठीति व्याहर्त्तव्यः, एवमपरव्याधिविशिष्टो न व्याहर्त्तव्यो यावन्मधुमेहीति मधुवर्णमूत्रानवरतप्रश्रावीति, com अत्र च धूताध्ययने व्याधिविशेषाः प्रतिपादितास्तदपेक्षया सूत्रे यावदित्युक्तम्, एवं छिन्नहस्तपादनासिकाकर्णोष्ठादयः, तथाऽन्ये च तथाप्रकाराः काणकुण्टादयः, तद्विशेषणविशिष्टाभिर्वाग्भिरुक्ता उक्ताः कुप्यन्ति मानवास्तांस्तथाप्रकारांस्तथाप्रकाराभि
SR No.600431
Book TitleAcharang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages240
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy